Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रमेय

प्रमेय /prameya/
1.
1) измеримый
2) доказуемый
2. n. филос. объект реального познания

Adj., m./n./f.

m.sg.du.pl.
Nom.prameyaḥprameyauprameyāḥ
Gen.prameyasyaprameyayoḥprameyāṇām
Dat.prameyāyaprameyābhyāmprameyebhyaḥ
Instr.prameyeṇaprameyābhyāmprameyaiḥ
Acc.prameyamprameyauprameyān
Abl.prameyātprameyābhyāmprameyebhyaḥ
Loc.prameyeprameyayoḥprameyeṣu
Voc.prameyaprameyauprameyāḥ


f.sg.du.pl.
Nom.prameyāprameyeprameyāḥ
Gen.prameyāyāḥprameyayoḥprameyāṇām
Dat.prameyāyaiprameyābhyāmprameyābhyaḥ
Instr.prameyayāprameyābhyāmprameyābhiḥ
Acc.prameyāmprameyeprameyāḥ
Abl.prameyāyāḥprameyābhyāmprameyābhyaḥ
Loc.prameyāyāmprameyayoḥprameyāsu
Voc.prameyeprameyeprameyāḥ


n.sg.du.pl.
Nom.prameyamprameyeprameyāṇi
Gen.prameyasyaprameyayoḥprameyāṇām
Dat.prameyāyaprameyābhyāmprameyebhyaḥ
Instr.prameyeṇaprameyābhyāmprameyaiḥ
Acc.prameyamprameyeprameyāṇi
Abl.prameyātprameyābhyāmprameyebhyaḥ
Loc.prameyeprameyayoḥprameyeṣu
Voc.prameyaprameyeprameyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prameyamprameyeprameyāṇi
Gen.prameyasyaprameyayoḥprameyāṇām
Dat.prameyāyaprameyābhyāmprameyebhyaḥ
Instr.prameyeṇaprameyābhyāmprameyaiḥ
Acc.prameyamprameyeprameyāṇi
Abl.prameyātprameyābhyāmprameyebhyaḥ
Loc.prameyeprameyayoḥprameyeṣu
Voc.prameyaprameyeprameyāṇi



Monier-Williams Sanskrit-English Dictionary
---

  प्रमेय [ prameya ] [ pra-meya ] m. f. n. to be measured , measurable (also = limited , small , insignificant Lit. Naish.) , to be ascertained or proved , provable Lit. MBh. Lit. Kāv.

   that of which a correct notion should be formed Lit. Vedântas.

   [ prameya ] n. (ifc. f ( [ ā ] ) .) an object of certain knowledge , the thing to be proved or the topic to be discussed Lit. Kap. Sch. Lit. Vedântas. Lit. MBh. Lit. R. ( cf. Lit. IW. 63)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,