Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असंसृष्ट

असंसृष्ट /asaṁsṛṣṭa/ нетронутый, свободный от (Instr. )

Adj., m./n./f.

m.sg.du.pl.
Nom.asaṃsṛṣṭaḥasaṃsṛṣṭauasaṃsṛṣṭāḥ
Gen.asaṃsṛṣṭasyaasaṃsṛṣṭayoḥasaṃsṛṣṭānām
Dat.asaṃsṛṣṭāyaasaṃsṛṣṭābhyāmasaṃsṛṣṭebhyaḥ
Instr.asaṃsṛṣṭenaasaṃsṛṣṭābhyāmasaṃsṛṣṭaiḥ
Acc.asaṃsṛṣṭamasaṃsṛṣṭauasaṃsṛṣṭān
Abl.asaṃsṛṣṭātasaṃsṛṣṭābhyāmasaṃsṛṣṭebhyaḥ
Loc.asaṃsṛṣṭeasaṃsṛṣṭayoḥasaṃsṛṣṭeṣu
Voc.asaṃsṛṣṭaasaṃsṛṣṭauasaṃsṛṣṭāḥ


f.sg.du.pl.
Nom.asaṃsṛṣṭāasaṃsṛṣṭeasaṃsṛṣṭāḥ
Gen.asaṃsṛṣṭāyāḥasaṃsṛṣṭayoḥasaṃsṛṣṭānām
Dat.asaṃsṛṣṭāyaiasaṃsṛṣṭābhyāmasaṃsṛṣṭābhyaḥ
Instr.asaṃsṛṣṭayāasaṃsṛṣṭābhyāmasaṃsṛṣṭābhiḥ
Acc.asaṃsṛṣṭāmasaṃsṛṣṭeasaṃsṛṣṭāḥ
Abl.asaṃsṛṣṭāyāḥasaṃsṛṣṭābhyāmasaṃsṛṣṭābhyaḥ
Loc.asaṃsṛṣṭāyāmasaṃsṛṣṭayoḥasaṃsṛṣṭāsu
Voc.asaṃsṛṣṭeasaṃsṛṣṭeasaṃsṛṣṭāḥ


n.sg.du.pl.
Nom.asaṃsṛṣṭamasaṃsṛṣṭeasaṃsṛṣṭāni
Gen.asaṃsṛṣṭasyaasaṃsṛṣṭayoḥasaṃsṛṣṭānām
Dat.asaṃsṛṣṭāyaasaṃsṛṣṭābhyāmasaṃsṛṣṭebhyaḥ
Instr.asaṃsṛṣṭenaasaṃsṛṣṭābhyāmasaṃsṛṣṭaiḥ
Acc.asaṃsṛṣṭamasaṃsṛṣṭeasaṃsṛṣṭāni
Abl.asaṃsṛṣṭātasaṃsṛṣṭābhyāmasaṃsṛṣṭebhyaḥ
Loc.asaṃsṛṣṭeasaṃsṛṣṭayoḥasaṃsṛṣṭeṣu
Voc.asaṃsṛṣṭaasaṃsṛṣṭeasaṃsṛṣṭāni





Monier-Williams Sanskrit-English Dictionary

असंसृष्ट [ asaṃsṛṣṭa ] [ a-saṃsṛṣṭa ] m. f. n. having no connection with , unacquainted Lit. MBh. xii , 3841

not mixed with (instr.) Lit. KātyŚr. Lit. ĀśvŚr.

unadulterated , undefiled (as food Lit. Jain. ; or as the mind by bad qualities Lit. VP.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,