Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संध्यक्षर

संध्यक्षर /saṅdhyakṣara/ (/saṅdhi + akṣara/) n. фон. гласный, образованный по правилам сандхи, дифтонг

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sandhyakṣaramsandhyakṣaresandhyakṣarāṇi
Gen.sandhyakṣarasyasandhyakṣarayoḥsandhyakṣarāṇām
Dat.sandhyakṣarāyasandhyakṣarābhyāmsandhyakṣarebhyaḥ
Instr.sandhyakṣareṇasandhyakṣarābhyāmsandhyakṣaraiḥ
Acc.sandhyakṣaramsandhyakṣaresandhyakṣarāṇi
Abl.sandhyakṣarātsandhyakṣarābhyāmsandhyakṣarebhyaḥ
Loc.sandhyakṣaresandhyakṣarayoḥsandhyakṣareṣu
Voc.sandhyakṣarasandhyakṣaresandhyakṣarāṇi



Monier-Williams Sanskrit-English Dictionary

---

  संध्यक्षर [ saṃdhyakṣara ] [ saṃdhy-akṣara ] n. a compound vowel , diphthong , Lit. ŚrS. Lit. RPrāt.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,