Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सच्छाय

सच्छाय /sacchāya/
1) отбрасывающий тень
2) цветной, пёстрый
3) одноцветный с (-о)

Adj., m./n./f.

m.sg.du.pl.
Nom.sacchāyaḥsacchāyausacchāyāḥ
Gen.sacchāyasyasacchāyayoḥsacchāyānām
Dat.sacchāyāyasacchāyābhyāmsacchāyebhyaḥ
Instr.sacchāyenasacchāyābhyāmsacchāyaiḥ
Acc.sacchāyamsacchāyausacchāyān
Abl.sacchāyātsacchāyābhyāmsacchāyebhyaḥ
Loc.sacchāyesacchāyayoḥsacchāyeṣu
Voc.sacchāyasacchāyausacchāyāḥ


f.sg.du.pl.
Nom.sacchāyāsacchāyesacchāyāḥ
Gen.sacchāyāyāḥsacchāyayoḥsacchāyānām
Dat.sacchāyāyaisacchāyābhyāmsacchāyābhyaḥ
Instr.sacchāyayāsacchāyābhyāmsacchāyābhiḥ
Acc.sacchāyāmsacchāyesacchāyāḥ
Abl.sacchāyāyāḥsacchāyābhyāmsacchāyābhyaḥ
Loc.sacchāyāyāmsacchāyayoḥsacchāyāsu
Voc.sacchāyesacchāyesacchāyāḥ


n.sg.du.pl.
Nom.sacchāyamsacchāyesacchāyāni
Gen.sacchāyasyasacchāyayoḥsacchāyānām
Dat.sacchāyāyasacchāyābhyāmsacchāyebhyaḥ
Instr.sacchāyenasacchāyābhyāmsacchāyaiḥ
Acc.sacchāyamsacchāyesacchāyāni
Abl.sacchāyātsacchāyābhyāmsacchāyebhyaḥ
Loc.sacchāyesacchāyayoḥsacchāyeṣu
Voc.sacchāyasacchāyesacchāyāni





Monier-Williams Sanskrit-English Dictionary

---

  सच्छाय [ sacchāya ] [ sa-cchāya ] m. f. n. giving shade , shady Lit. Pañcad.

   having beautiful colours , glittering Lit. L.

   (ifc.) having the same colour as Lit. Śiś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,