Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

करुणध्वनि

करुणध्वनि /karuṇa-dhvani/ m. крик, вопль (боли, горя)

существительное, м.р.

sg.du.pl.
Nom.karuṇadhvaniḥkaruṇadhvanīkaruṇadhvanayaḥ
Gen.karuṇadhvaneḥkaruṇadhvanyoḥkaruṇadhvanīnām
Dat.karuṇadhvanayekaruṇadhvanibhyāmkaruṇadhvanibhyaḥ
Instr.karuṇadhvaninākaruṇadhvanibhyāmkaruṇadhvanibhiḥ
Acc.karuṇadhvanimkaruṇadhvanīkaruṇadhvanīn
Abl.karuṇadhvaneḥkaruṇadhvanibhyāmkaruṇadhvanibhyaḥ
Loc.karuṇadhvanaukaruṇadhvanyoḥkaruṇadhvaniṣu
Voc.karuṇadhvanekaruṇadhvanīkaruṇadhvanayaḥ



Monier-Williams Sanskrit-English Dictionary

  करुणध्वनि [ karuṇadhvani ] [ karúṇa-dhvani ] m. a cry of distress Lit. Vikr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,