Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिलाष

अभिलाष /abhilāṣa/ m. стремление, желание

существительное, м.р.

sg.du.pl.
Nom.abhilāṣaḥabhilāṣauabhilāṣāḥ
Gen.abhilāṣasyaabhilāṣayoḥabhilāṣāṇām
Dat.abhilāṣāyaabhilāṣābhyāmabhilāṣebhyaḥ
Instr.abhilāṣeṇaabhilāṣābhyāmabhilāṣaiḥ
Acc.abhilāṣamabhilāṣauabhilāṣān
Abl.abhilāṣātabhilāṣābhyāmabhilāṣebhyaḥ
Loc.abhilāṣeabhilāṣayoḥabhilāṣeṣu
Voc.abhilāṣaabhilāṣauabhilāṣāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिलाष [ abhilāṣa ] [ abhi-lāṣa ] (or less correctly [ abhi-lāsa ] ) m. (ifc. f ( [ ā ] ) .) , desire , wish , covetousness , affection with loc. or ifc.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,