Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्ध्र

वर्ध्र /vardhra/
1. m. пояс; кушак
2. n. ремень

существительное, м.р.

sg.du.pl.
Nom.vardhaḥvardhauvardhāḥ
Gen.vardhasyavardhayoḥvardhānām
Dat.vardhāyavardhābhyāmvardhebhyaḥ
Instr.vardhenavardhābhyāmvardhaiḥ
Acc.vardhamvardhauvardhān
Abl.vardhātvardhābhyāmvardhebhyaḥ
Loc.vardhevardhayoḥvardheṣu
Voc.vardhavardhauvardhāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vardhamvardhevardhāni
Gen.vardhasyavardhayoḥvardhānām
Dat.vardhāyavardhābhyāmvardhebhyaḥ
Instr.vardhenavardhābhyāmvardhaiḥ
Acc.vardhamvardhevardhāni
Abl.vardhātvardhābhyāmvardhebhyaḥ
Loc.vardhevardhayoḥvardheṣu
Voc.vardhavardhevardhāni



Monier-Williams Sanskrit-English Dictionary
---

 वर्ध [ vardha ] [ vardha ]1 m. ( for 2. see below) cutting , dividing Lit. W.

  [ vardha ] n. lead Lit. L. ( cf. [ vardhra ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,