Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तरस्वन्त्

तरस्वन्त् /tarasvant/
1) быстрый, скорый
2) энергичный, бодрый
3) смелый, мужественный

Adj., m./n./f.

m.sg.du.pl.
Nom.tarasvāntarasvantautarasvantaḥ
Gen.tarasvataḥtarasvatoḥtarasvatām
Dat.tarasvatetarasvadbhyāmtarasvadbhyaḥ
Instr.tarasvatātarasvadbhyāmtarasvadbhiḥ
Acc.tarasvantamtarasvantautarasvataḥ
Abl.tarasvataḥtarasvadbhyāmtarasvadbhyaḥ
Loc.tarasvatitarasvatoḥtarasvatsu
Voc.tarasvantarasvantautarasvantaḥ


f.sg.du.pl.
Nom.tarasvatātarasvatetarasvatāḥ
Gen.tarasvatāyāḥtarasvatayoḥtarasvatānām
Dat.tarasvatāyaitarasvatābhyāmtarasvatābhyaḥ
Instr.tarasvatayātarasvatābhyāmtarasvatābhiḥ
Acc.tarasvatāmtarasvatetarasvatāḥ
Abl.tarasvatāyāḥtarasvatābhyāmtarasvatābhyaḥ
Loc.tarasvatāyāmtarasvatayoḥtarasvatāsu
Voc.tarasvatetarasvatetarasvatāḥ


n.sg.du.pl.
Nom.tarasvattarasvantī, tarasvatītarasvanti
Gen.tarasvataḥtarasvatoḥtarasvatām
Dat.tarasvatetarasvadbhyāmtarasvadbhyaḥ
Instr.tarasvatātarasvadbhyāmtarasvadbhiḥ
Acc.tarasvattarasvantī, tarasvatītarasvanti
Abl.tarasvataḥtarasvadbhyāmtarasvadbhyaḥ
Loc.tarasvatitarasvatoḥtarasvatsu
Voc.tarasvattarasvantī, tarasvatītarasvanti





Monier-Williams Sanskrit-English Dictionary

  तरस्वत् [ tarasvat ] [ táras-vat ] m. f. n. ( [ tár ] ) = [ -ví n ] (Indra) Lit. TBr. ii , 8 , 4 , 1

   [ tarasvat m. N. of a son of the 14th Manu Lit. Hariv. i , 7 , 87 (v.l. [ °s-mat ] )

   f. pl. " the swift ones " , the rivers Lit. Naigh. i , 13.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,