Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

औषस

औषस /auṣasa/ утренний; ранний

Adj., m./n./f.

m.sg.du.pl.
Nom.auṣasaḥauṣasauauṣasāḥ
Gen.auṣasasyaauṣasayoḥauṣasānām
Dat.auṣasāyaauṣasābhyāmauṣasebhyaḥ
Instr.auṣasenaauṣasābhyāmauṣasaiḥ
Acc.auṣasamauṣasauauṣasān
Abl.auṣasātauṣasābhyāmauṣasebhyaḥ
Loc.auṣaseauṣasayoḥauṣaseṣu
Voc.auṣasaauṣasauauṣasāḥ


f.sg.du.pl.
Nom.auṣasīauṣasyauauṣasyaḥ
Gen.auṣasyāḥauṣasyoḥauṣasīnām
Dat.auṣasyaiauṣasībhyāmauṣasībhyaḥ
Instr.auṣasyāauṣasībhyāmauṣasībhiḥ
Acc.auṣasīmauṣasyauauṣasīḥ
Abl.auṣasyāḥauṣasībhyāmauṣasībhyaḥ
Loc.auṣasyāmauṣasyoḥauṣasīṣu
Voc.auṣasiauṣasyauauṣasyaḥ


n.sg.du.pl.
Nom.auṣasamauṣaseauṣasāni
Gen.auṣasasyaauṣasayoḥauṣasānām
Dat.auṣasāyaauṣasābhyāmauṣasebhyaḥ
Instr.auṣasenaauṣasābhyāmauṣasaiḥ
Acc.auṣasamauṣaseauṣasāni
Abl.auṣasātauṣasābhyāmauṣasebhyaḥ
Loc.auṣaseauṣasayoḥauṣaseṣu
Voc.auṣasaauṣaseauṣasāni





Monier-Williams Sanskrit-English Dictionary

औषस [ auṣasa ] [ auṣasá m. f. n. ( fr. [ uṣas ] ) , relating to dawn , early , matutinal Lit. TBr. ii

[ auṣasī f. daybreak , morning Lit. ŚBr. vi

[ auṣasa n. N. of several Sāmans.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,