Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दोषातन

दोषातन /doṣā-tana/ вечерний

Adj., m./n./f.

m.sg.du.pl.
Nom.doṣātanaḥdoṣātanaudoṣātanāḥ
Gen.doṣātanasyadoṣātanayoḥdoṣātanānām
Dat.doṣātanāyadoṣātanābhyāmdoṣātanebhyaḥ
Instr.doṣātanenadoṣātanābhyāmdoṣātanaiḥ
Acc.doṣātanamdoṣātanaudoṣātanān
Abl.doṣātanātdoṣātanābhyāmdoṣātanebhyaḥ
Loc.doṣātanedoṣātanayoḥdoṣātaneṣu
Voc.doṣātanadoṣātanaudoṣātanāḥ


f.sg.du.pl.
Nom.doṣātanīdoṣātanyaudoṣātanyaḥ
Gen.doṣātanyāḥdoṣātanyoḥdoṣātanīnām
Dat.doṣātanyaidoṣātanībhyāmdoṣātanībhyaḥ
Instr.doṣātanyādoṣātanībhyāmdoṣātanībhiḥ
Acc.doṣātanīmdoṣātanyaudoṣātanīḥ
Abl.doṣātanyāḥdoṣātanībhyāmdoṣātanībhyaḥ
Loc.doṣātanyāmdoṣātanyoḥdoṣātanīṣu
Voc.doṣātanidoṣātanyaudoṣātanyaḥ


n.sg.du.pl.
Nom.doṣātanamdoṣātanedoṣātanāni
Gen.doṣātanasyadoṣātanayoḥdoṣātanānām
Dat.doṣātanāyadoṣātanābhyāmdoṣātanebhyaḥ
Instr.doṣātanenadoṣātanābhyāmdoṣātanaiḥ
Acc.doṣātanamdoṣātanedoṣātanāni
Abl.doṣātanātdoṣātanābhyāmdoṣātanebhyaḥ
Loc.doṣātanedoṣātanayoḥdoṣātaneṣu
Voc.doṣātanadoṣātanedoṣātanāni





Monier-Williams Sanskrit-English Dictionary

---

  दोषातन [ doṣātana ] [ doṣā́-tana ] m. f. n. ( fr. [ doṣā ] ind.) nocturnal , at evening Lit. Ragh. xiii , 76.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,