Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रशर्ध

प्रशर्ध /praśardha/
1) очень дерзкий
2) очень упрямый

Adj., m./n./f.

m.sg.du.pl.
Nom.praśardhaḥpraśardhaupraśardhāḥ
Gen.praśardhasyapraśardhayoḥpraśardhānām
Dat.praśardhāyapraśardhābhyāmpraśardhebhyaḥ
Instr.praśardhenapraśardhābhyāmpraśardhaiḥ
Acc.praśardhampraśardhaupraśardhān
Abl.praśardhātpraśardhābhyāmpraśardhebhyaḥ
Loc.praśardhepraśardhayoḥpraśardheṣu
Voc.praśardhapraśardhaupraśardhāḥ


f.sg.du.pl.
Nom.praśardhāpraśardhepraśardhāḥ
Gen.praśardhāyāḥpraśardhayoḥpraśardhānām
Dat.praśardhāyaipraśardhābhyāmpraśardhābhyaḥ
Instr.praśardhayāpraśardhābhyāmpraśardhābhiḥ
Acc.praśardhāmpraśardhepraśardhāḥ
Abl.praśardhāyāḥpraśardhābhyāmpraśardhābhyaḥ
Loc.praśardhāyāmpraśardhayoḥpraśardhāsu
Voc.praśardhepraśardhepraśardhāḥ


n.sg.du.pl.
Nom.praśardhampraśardhepraśardhāni
Gen.praśardhasyapraśardhayoḥpraśardhānām
Dat.praśardhāyapraśardhābhyāmpraśardhebhyaḥ
Instr.praśardhenapraśardhābhyāmpraśardhaiḥ
Acc.praśardhampraśardhepraśardhāni
Abl.praśardhātpraśardhābhyāmpraśardhebhyaḥ
Loc.praśardhepraśardhayoḥpraśardheṣu
Voc.praśardhapraśardhepraśardhāni





Monier-Williams Sanskrit-English Dictionary

---

प्रशर्ध [ praśardha ] [ pra-śardha ] m. f. n. (√ [ śṛdh ] ) bold , daring Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,