Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पदानुग

पदानुग /padānuga/ (/pada + anuga/)
1.
1) следующий по пятам за кем-л. (Gen. )
2) соответствующий чему-л. (—о)
2. m. спутник

Adj., m./n./f.

m.sg.du.pl.
Nom.padānugaḥpadānugaupadānugāḥ
Gen.padānugasyapadānugayoḥpadānugānām
Dat.padānugāyapadānugābhyāmpadānugebhyaḥ
Instr.padānugenapadānugābhyāmpadānugaiḥ
Acc.padānugampadānugaupadānugān
Abl.padānugātpadānugābhyāmpadānugebhyaḥ
Loc.padānugepadānugayoḥpadānugeṣu
Voc.padānugapadānugaupadānugāḥ


f.sg.du.pl.
Nom.padānugāpadānugepadānugāḥ
Gen.padānugāyāḥpadānugayoḥpadānugānām
Dat.padānugāyaipadānugābhyāmpadānugābhyaḥ
Instr.padānugayāpadānugābhyāmpadānugābhiḥ
Acc.padānugāmpadānugepadānugāḥ
Abl.padānugāyāḥpadānugābhyāmpadānugābhyaḥ
Loc.padānugāyāmpadānugayoḥpadānugāsu
Voc.padānugepadānugepadānugāḥ


n.sg.du.pl.
Nom.padānugampadānugepadānugāni
Gen.padānugasyapadānugayoḥpadānugānām
Dat.padānugāyapadānugābhyāmpadānugebhyaḥ
Instr.padānugenapadānugābhyāmpadānugaiḥ
Acc.padānugampadānugepadānugāni
Abl.padānugātpadānugābhyāmpadānugebhyaḥ
Loc.padānugepadānugayoḥpadānugeṣu
Voc.padānugapadānugepadānugāni





Monier-Williams Sanskrit-English Dictionary

---

  पदानुग [ padānuga ] [ padānuga ] m. f. n. following at one's (gen.) heels , an attendant or companion Lit. MBh. Lit. R. (ifc.)

   suitable , agreeable to Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,