Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुदात्त

अनुदात्त /anudātta/
1.
1) обычный
2) невысокий
3) низкий (о звуке)
2. m. лингв. низкий тон (один из трёх тонов древнеиндийского музыкального ударения)

Adj., m./n./f.

m.sg.du.pl.
Nom.anudāttaḥanudāttauanudāttāḥ
Gen.anudāttasyaanudāttayoḥanudāttānām
Dat.anudāttāyaanudāttābhyāmanudāttebhyaḥ
Instr.anudāttenaanudāttābhyāmanudāttaiḥ
Acc.anudāttamanudāttauanudāttān
Abl.anudāttātanudāttābhyāmanudāttebhyaḥ
Loc.anudātteanudāttayoḥanudātteṣu
Voc.anudāttaanudāttauanudāttāḥ


f.sg.du.pl.
Nom.anudāttāanudātteanudāttāḥ
Gen.anudāttāyāḥanudāttayoḥanudāttānām
Dat.anudāttāyaianudāttābhyāmanudāttābhyaḥ
Instr.anudāttayāanudāttābhyāmanudāttābhiḥ
Acc.anudāttāmanudātteanudāttāḥ
Abl.anudāttāyāḥanudāttābhyāmanudāttābhyaḥ
Loc.anudāttāyāmanudāttayoḥanudāttāsu
Voc.anudātteanudātteanudāttāḥ


n.sg.du.pl.
Nom.anudāttamanudātteanudāttāni
Gen.anudāttasyaanudāttayoḥanudāttānām
Dat.anudāttāyaanudāttābhyāmanudāttebhyaḥ
Instr.anudāttenaanudāttābhyāmanudāttaiḥ
Acc.anudāttamanudātteanudāttāni
Abl.anudāttātanudāttābhyāmanudāttebhyaḥ
Loc.anudātteanudāttayoḥanudātteṣu
Voc.anudāttaanudātteanudāttāni




существительное, м.р.

sg.du.pl.
Nom.anudāttaḥanudāttauanudāttāḥ
Gen.anudāttasyaanudāttayoḥanudāttānām
Dat.anudāttāyaanudāttābhyāmanudāttebhyaḥ
Instr.anudāttenaanudāttābhyāmanudāttaiḥ
Acc.anudāttamanudāttauanudāttān
Abl.anudāttātanudāttābhyāmanudāttebhyaḥ
Loc.anudātteanudāttayoḥanudātteṣu
Voc.anudāttaanudāttauanudāttāḥ



Monier-Williams Sanskrit-English Dictionary

अनुदात्त [ anudātta ] [ an-udātta ] m. f. n. not raised , not elevated , not pronounced with the Udātta accent , grave

accentless , having the neutral general tone neither high nor low (i.e. both the grave or non-elevated accent explained by Pāṇini as [ sannatara ] q.v. - which immediately precedes the Udātta , and also the general accentless , neutral tone , neither high nor low , explained as [ eka-śruti ] )

having the one monotonous ordinary intonation which belongs to the generality of syllables in a sentence

[ anudātta m. one of the three accents to be observed in reading the Vedas , the grave accent.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,