Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुरुक्षु

पुरुक्षु /purukṣu/ обильный, изобилующий пищей

Adj., m./n./f.

m.sg.du.pl.
Nom.purukṣuḥpurukṣūpurukṣavaḥ
Gen.purukṣoḥpurukṣvoḥpurukṣūṇām
Dat.purukṣavepurukṣubhyāmpurukṣubhyaḥ
Instr.purukṣuṇāpurukṣubhyāmpurukṣubhiḥ
Acc.purukṣumpurukṣūpurukṣūn
Abl.purukṣoḥpurukṣubhyāmpurukṣubhyaḥ
Loc.purukṣaupurukṣvoḥpurukṣuṣu
Voc.purukṣopurukṣūpurukṣavaḥ


f.sg.du.pl.
Nom.purukṣu_āpurukṣu_epurukṣu_āḥ
Gen.purukṣu_āyāḥpurukṣu_ayoḥpurukṣu_ānām
Dat.purukṣu_āyaipurukṣu_ābhyāmpurukṣu_ābhyaḥ
Instr.purukṣu_ayāpurukṣu_ābhyāmpurukṣu_ābhiḥ
Acc.purukṣu_āmpurukṣu_epurukṣu_āḥ
Abl.purukṣu_āyāḥpurukṣu_ābhyāmpurukṣu_ābhyaḥ
Loc.purukṣu_āyāmpurukṣu_ayoḥpurukṣu_āsu
Voc.purukṣu_epurukṣu_epurukṣu_āḥ


n.sg.du.pl.
Nom.purukṣupurukṣuṇīpurukṣūṇi
Gen.purukṣuṇaḥpurukṣuṇoḥpurukṣūṇām
Dat.purukṣuṇepurukṣubhyāmpurukṣubhyaḥ
Instr.purukṣuṇāpurukṣubhyāmpurukṣubhiḥ
Acc.purukṣupurukṣuṇīpurukṣūṇi
Abl.purukṣuṇaḥpurukṣubhyāmpurukṣubhyaḥ
Loc.purukṣuṇipurukṣuṇoḥpurukṣuṣu
Voc.purukṣupurukṣuṇīpurukṣūṇi





Monier-Williams Sanskrit-English Dictionary

---

  पुरुक्षु [ purukṣu ] [ purú-kṣú ] m. f. n. rich in food Lit. ib.

   liberally granting ( with gen.) Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,