Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पर्वतश्रेष्ठ

पर्वतश्रेष्ठ /parvata-śreṣṭha/ spv. лучшая из гор

существительное, м.р.

sg.du.pl.
Nom.parvataśreṣṭhaḥparvataśreṣṭhauparvataśreṣṭhāḥ
Gen.parvataśreṣṭhasyaparvataśreṣṭhayoḥparvataśreṣṭhānām
Dat.parvataśreṣṭhāyaparvataśreṣṭhābhyāmparvataśreṣṭhebhyaḥ
Instr.parvataśreṣṭhenaparvataśreṣṭhābhyāmparvataśreṣṭhaiḥ
Acc.parvataśreṣṭhamparvataśreṣṭhauparvataśreṣṭhān
Abl.parvataśreṣṭhātparvataśreṣṭhābhyāmparvataśreṣṭhebhyaḥ
Loc.parvataśreṣṭheparvataśreṣṭhayoḥparvataśreṣṭheṣu
Voc.parvataśreṣṭhaparvataśreṣṭhauparvataśreṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पर्वतश्रेष्ठ [ parvataśreṣṭha ] [ párvata-śreṣṭha ] m. the best of mountains Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,