Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वञ्चनवन्त्

वञ्चनवन्त् /vañcanavant/ обманный; мошеннический

Adj., m./n./f.

m.sg.du.pl.
Nom.vañcanavānvañcanavantauvañcanavantaḥ
Gen.vañcanavataḥvañcanavatoḥvañcanavatām
Dat.vañcanavatevañcanavadbhyāmvañcanavadbhyaḥ
Instr.vañcanavatāvañcanavadbhyāmvañcanavadbhiḥ
Acc.vañcanavantamvañcanavantauvañcanavataḥ
Abl.vañcanavataḥvañcanavadbhyāmvañcanavadbhyaḥ
Loc.vañcanavativañcanavatoḥvañcanavatsu
Voc.vañcanavanvañcanavantauvañcanavantaḥ


f.sg.du.pl.
Nom.vañcanavatāvañcanavatevañcanavatāḥ
Gen.vañcanavatāyāḥvañcanavatayoḥvañcanavatānām
Dat.vañcanavatāyaivañcanavatābhyāmvañcanavatābhyaḥ
Instr.vañcanavatayāvañcanavatābhyāmvañcanavatābhiḥ
Acc.vañcanavatāmvañcanavatevañcanavatāḥ
Abl.vañcanavatāyāḥvañcanavatābhyāmvañcanavatābhyaḥ
Loc.vañcanavatāyāmvañcanavatayoḥvañcanavatāsu
Voc.vañcanavatevañcanavatevañcanavatāḥ


n.sg.du.pl.
Nom.vañcanavatvañcanavantī, vañcanavatīvañcanavanti
Gen.vañcanavataḥvañcanavatoḥvañcanavatām
Dat.vañcanavatevañcanavadbhyāmvañcanavadbhyaḥ
Instr.vañcanavatāvañcanavadbhyāmvañcanavadbhiḥ
Acc.vañcanavatvañcanavantī, vañcanavatīvañcanavanti
Abl.vañcanavataḥvañcanavadbhyāmvañcanavadbhyaḥ
Loc.vañcanavativañcanavatoḥvañcanavatsu
Voc.vañcanavatvañcanavantī, vañcanavatīvañcanavanti





Monier-Williams Sanskrit-English Dictionary

  वञ्चनवत् [ vañcanavat ] [ vañcana-vat ] m. f. n. deceitful , crafty , fraudulent Lit. Nir.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,