Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तविंश

सप्तविंश /saptaviṅśa/
1) двадцать седьмой
2) состоящий из двадцати семи

Adj., m./n./f.

m.sg.du.pl.
Nom.saptaviṃśaḥsaptaviṃśausaptaviṃśāḥ
Gen.saptaviṃśasyasaptaviṃśayoḥsaptaviṃśānām
Dat.saptaviṃśāyasaptaviṃśābhyāmsaptaviṃśebhyaḥ
Instr.saptaviṃśenasaptaviṃśābhyāmsaptaviṃśaiḥ
Acc.saptaviṃśamsaptaviṃśausaptaviṃśān
Abl.saptaviṃśātsaptaviṃśābhyāmsaptaviṃśebhyaḥ
Loc.saptaviṃśesaptaviṃśayoḥsaptaviṃśeṣu
Voc.saptaviṃśasaptaviṃśausaptaviṃśāḥ


f.sg.du.pl.
Nom.saptaviṃśāsaptaviṃśesaptaviṃśāḥ
Gen.saptaviṃśāyāḥsaptaviṃśayoḥsaptaviṃśānām
Dat.saptaviṃśāyaisaptaviṃśābhyāmsaptaviṃśābhyaḥ
Instr.saptaviṃśayāsaptaviṃśābhyāmsaptaviṃśābhiḥ
Acc.saptaviṃśāmsaptaviṃśesaptaviṃśāḥ
Abl.saptaviṃśāyāḥsaptaviṃśābhyāmsaptaviṃśābhyaḥ
Loc.saptaviṃśāyāmsaptaviṃśayoḥsaptaviṃśāsu
Voc.saptaviṃśesaptaviṃśesaptaviṃśāḥ


n.sg.du.pl.
Nom.saptaviṃśamsaptaviṃśesaptaviṃśāni
Gen.saptaviṃśasyasaptaviṃśayoḥsaptaviṃśānām
Dat.saptaviṃśāyasaptaviṃśābhyāmsaptaviṃśebhyaḥ
Instr.saptaviṃśenasaptaviṃśābhyāmsaptaviṃśaiḥ
Acc.saptaviṃśamsaptaviṃśesaptaviṃśāni
Abl.saptaviṃśātsaptaviṃśābhyāmsaptaviṃśebhyaḥ
Loc.saptaviṃśesaptaviṃśayoḥsaptaviṃśeṣu
Voc.saptaviṃśasaptaviṃśesaptaviṃśāni





Monier-Williams Sanskrit-English Dictionary

---

  सप्तविंश [ saptaviṃśa ] [ sapta-viṃśá ] m. f. n. the 27th Lit. Br.

   consisting of 27 Lit. CūlUp.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,