Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिवादन

अभिवादन /abhivādana/ n. приветствие, поклон

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhivādanamabhivādaneabhivādanāni
Gen.abhivādanasyaabhivādanayoḥabhivādanānām
Dat.abhivādanāyaabhivādanābhyāmabhivādanebhyaḥ
Instr.abhivādanenaabhivādanābhyāmabhivādanaiḥ
Acc.abhivādanamabhivādaneabhivādanāni
Abl.abhivādanātabhivādanābhyāmabhivādanebhyaḥ
Loc.abhivādaneabhivādanayoḥabhivādaneṣu
Voc.abhivādanaabhivādaneabhivādanāni



Monier-Williams Sanskrit-English Dictionary

 अभिवादन [ abhivādana ] [ abhi-vādana ] n. respectful salutation (including sometimes the name or title of the person so addressed and followed by the mention of the person's own name)

  salutation (of a superior or elder by a junior or inferior , and especially of a teacher by his disciple ; in general it is merely lifting the joined hands to the forehead and saying [ aham abhivādaye ] , I salute) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,