Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाषिक

भाषिक /bhāṣika/ принадлежащий народному языку

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāṣikaḥbhāṣikaubhāṣikāḥ
Gen.bhāṣikasyabhāṣikayoḥbhāṣikāṇām
Dat.bhāṣikāyabhāṣikābhyāmbhāṣikebhyaḥ
Instr.bhāṣikeṇabhāṣikābhyāmbhāṣikaiḥ
Acc.bhāṣikambhāṣikaubhāṣikān
Abl.bhāṣikātbhāṣikābhyāmbhāṣikebhyaḥ
Loc.bhāṣikebhāṣikayoḥbhāṣikeṣu
Voc.bhāṣikabhāṣikaubhāṣikāḥ


f.sg.du.pl.
Nom.bhāṣikābhāṣikebhāṣikāḥ
Gen.bhāṣikāyāḥbhāṣikayoḥbhāṣikāṇām
Dat.bhāṣikāyaibhāṣikābhyāmbhāṣikābhyaḥ
Instr.bhāṣikayābhāṣikābhyāmbhāṣikābhiḥ
Acc.bhāṣikāmbhāṣikebhāṣikāḥ
Abl.bhāṣikāyāḥbhāṣikābhyāmbhāṣikābhyaḥ
Loc.bhāṣikāyāmbhāṣikayoḥbhāṣikāsu
Voc.bhāṣikebhāṣikebhāṣikāḥ


n.sg.du.pl.
Nom.bhāṣikambhāṣikebhāṣikāṇi
Gen.bhāṣikasyabhāṣikayoḥbhāṣikāṇām
Dat.bhāṣikāyabhāṣikābhyāmbhāṣikebhyaḥ
Instr.bhāṣikeṇabhāṣikābhyāmbhāṣikaiḥ
Acc.bhāṣikambhāṣikebhāṣikāṇi
Abl.bhāṣikātbhāṣikābhyāmbhāṣikebhyaḥ
Loc.bhāṣikebhāṣikayoḥbhāṣikeṣu
Voc.bhāṣikabhāṣikebhāṣikāṇi





Monier-Williams Sanskrit-English Dictionary

---

 भाषिक [ bhāṣika ] [ bhāṣika ] m. f. n. belonging to common or vernacular speech Lit. Nir.

  [ bhāṣikā ] f. speech , language Lit. Cat.

  [ bhāṣika ] n. general rule Lit. ŚāṅkhGṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,