Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुत्रामन्

सुत्रामन् /su-trāman/
1. хорошо охраняющий
2. m. nom. pr. эпитет Индры; см. इन्द्र 1

Adj., m./n./f.

m.sg.du.pl.
Nom.sutrāmāsutrāmāṇausutrāmāṇaḥ
Gen.sutrāmṇaḥsutrāmṇoḥsutrāmṇām
Dat.sutrāmṇesutrāmabhyāmsutrāmabhyaḥ
Instr.sutrāmṇāsutrāmabhyāmsutrāmabhiḥ
Acc.sutrāmāṇamsutrāmāṇausutrāmṇaḥ
Abl.sutrāmṇaḥsutrāmabhyāmsutrāmabhyaḥ
Loc.sutrāmṇi, sutrāmaṇisutrāmṇoḥsutrāmasu
Voc.sutrāmansutrāmāṇausutrāmāṇaḥ


f.sg.du.pl.
Nom.sutrāmaṇāsutrāmaṇesutrāmaṇāḥ
Gen.sutrāmaṇāyāḥsutrāmaṇayoḥsutrāmaṇānām
Dat.sutrāmaṇāyaisutrāmaṇābhyāmsutrāmaṇābhyaḥ
Instr.sutrāmaṇayāsutrāmaṇābhyāmsutrāmaṇābhiḥ
Acc.sutrāmaṇāmsutrāmaṇesutrāmaṇāḥ
Abl.sutrāmaṇāyāḥsutrāmaṇābhyāmsutrāmaṇābhyaḥ
Loc.sutrāmaṇāyāmsutrāmaṇayoḥsutrāmaṇāsu
Voc.sutrāmaṇesutrāmaṇesutrāmaṇāḥ


n.sg.du.pl.
Nom.sutrāmasutrāmṇī, sutrāmaṇīsutrāmāṇi
Gen.sutrāmṇaḥsutrāmṇoḥsutrāmṇām
Dat.sutrāmṇesutrāmabhyāmsutrāmabhyaḥ
Instr.sutrāmṇāsutrāmabhyāmsutrāmabhiḥ
Acc.sutrāmasutrāmṇī, sutrāmaṇīsutrāmāṇi
Abl.sutrāmṇaḥsutrāmabhyāmsutrāmabhyaḥ
Loc.sutrāmṇi, sutrāmaṇisutrāmṇoḥsutrāmasu
Voc.sutrāman, sutrāmasutrāmṇī, sutrāmaṇīsutrāmāṇi




существительное, м.р.

sg.du.pl.
Nom.sutrāmāsutrāmāṇausutrāmāṇaḥ
Gen.sutrāmṇaḥsutrāmṇoḥsutrāmṇām
Dat.sutrāmṇesutrāmabhyāmsutrāmabhyaḥ
Instr.sutrāmṇāsutrāmabhyāmsutrāmabhiḥ
Acc.sutrāmāṇamsutrāmāṇausutrāmṇaḥ
Abl.sutrāmṇaḥsutrāmabhyāmsutrāmabhyaḥ
Loc.sutrāmṇi, sutrāmaṇisutrāmṇoḥsutrāmasu
Voc.sutrāmansutrāmāṇausutrāmāṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

  सुत्रामन् [ sutrāman ] [ su-trā́man ] m. f. n. guarding or protecting well Lit. RV. Lit. AV. Lit. ŚBr. Lit. ŚrS.

   [ sutrāman ] m. N. of Indra Lit. L.

   a protector , ruler (see [ dharitrī-s ] )

   pl. a partic. class of gods under the 13th Manu Lit. Pur.

   [ sutrāmā ] f. N. of Pṛithivī Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,