Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महामति

महामति /mahā-mati/ bah. мудрый

Adj., m./n./f.

m.sg.du.pl.
Nom.mahāmatiḥmahāmatīmahāmatayaḥ
Gen.mahāmateḥmahāmatyoḥmahāmatīnām
Dat.mahāmatayemahāmatibhyāmmahāmatibhyaḥ
Instr.mahāmatināmahāmatibhyāmmahāmatibhiḥ
Acc.mahāmatimmahāmatīmahāmatīn
Abl.mahāmateḥmahāmatibhyāmmahāmatibhyaḥ
Loc.mahāmataumahāmatyoḥmahāmatiṣu
Voc.mahāmatemahāmatīmahāmatayaḥ


f.sg.du.pl.
Nom.mahāmati_āmahāmati_emahāmati_āḥ
Gen.mahāmati_āyāḥmahāmati_ayoḥmahāmati_ānām
Dat.mahāmati_āyaimahāmati_ābhyāmmahāmati_ābhyaḥ
Instr.mahāmati_ayāmahāmati_ābhyāmmahāmati_ābhiḥ
Acc.mahāmati_āmmahāmati_emahāmati_āḥ
Abl.mahāmati_āyāḥmahāmati_ābhyāmmahāmati_ābhyaḥ
Loc.mahāmati_āyāmmahāmati_ayoḥmahāmati_āsu
Voc.mahāmati_emahāmati_emahāmati_āḥ


n.sg.du.pl.
Nom.mahāmatimahāmatinīmahāmatīni
Gen.mahāmatinaḥmahāmatinoḥmahāmatīnām
Dat.mahāmatinemahāmatibhyāmmahāmatibhyaḥ
Instr.mahāmatināmahāmatibhyāmmahāmatibhiḥ
Acc.mahāmatimahāmatinīmahāmatīni
Abl.mahāmatinaḥmahāmatibhyāmmahāmatibhyaḥ
Loc.mahāmatinimahāmatinoḥmahāmatiṣu
Voc.mahāmatimahāmatinīmahāmatīni





Monier-Williams Sanskrit-English Dictionary

---

  महामति [ mahāmati ] [ mahā́-mati ] m. f. n. great-minded , having a great understanding , clever Lit. MBh. Lit. R.

   [ mahāmati ] m. the planet Jupiter Lit. L.

   N. of a king of the Yakshas Lit. Buddh.

   of a Bodhi-sattva Lit. ib.

   of a son of Su-mati Lit. Kathās.

   f. N. of a woman Lit. Cat.

   [ mahāmatī ] f. a partic. lunar day personified as a daughter of Aṅgiras Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,