Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुरङ्गनयना

कुरङ्गनयना /kuraṅga-nayanā/ bah. с глазами антилопы

Adj., m./n./f.

m.sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


f.sg.du.pl.
Nom.kuraṅganayanākuraṅganayanekuraṅganayanāḥ
Gen.kuraṅganayanāyāḥkuraṅganayanayoḥkuraṅganayanānām
Dat.kuraṅganayanāyaikuraṅganayanābhyāmkuraṅganayanābhyaḥ
Instr.kuraṅganayanayākuraṅganayanābhyāmkuraṅganayanābhiḥ
Acc.kuraṅganayanāmkuraṅganayanekuraṅganayanāḥ
Abl.kuraṅganayanāyāḥkuraṅganayanābhyāmkuraṅganayanābhyaḥ
Loc.kuraṅganayanāyāmkuraṅganayanayoḥkuraṅganayanāsu
Voc.kuraṅganayanekuraṅganayanekuraṅganayanāḥ


n.sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.





Monier-Williams Sanskrit-English Dictionary

  कुरङ्गनयना [ kuraṅganayanā ] [ kuraṅga-nayanā f. " fawn-eyed " , a handsome woman Lit. Caurap.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,