Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समाधिमन्त्

समाधिमन्त् /samādhimant/
1) внимательный
2) благоговейный
3) погружённый в глубокое сосредоточение
4) набожный, благочестивый

Adj., m./n./f.

m.sg.du.pl.
Nom.samādhimānsamādhimantausamādhimantaḥ
Gen.samādhimataḥsamādhimatoḥsamādhimatām
Dat.samādhimatesamādhimadbhyāmsamādhimadbhyaḥ
Instr.samādhimatāsamādhimadbhyāmsamādhimadbhiḥ
Acc.samādhimantamsamādhimantausamādhimataḥ
Abl.samādhimataḥsamādhimadbhyāmsamādhimadbhyaḥ
Loc.samādhimatisamādhimatoḥsamādhimatsu
Voc.samādhimansamādhimantausamādhimantaḥ


f.sg.du.pl.
Nom.samādhimatāsamādhimatesamādhimatāḥ
Gen.samādhimatāyāḥsamādhimatayoḥsamādhimatānām
Dat.samādhimatāyaisamādhimatābhyāmsamādhimatābhyaḥ
Instr.samādhimatayāsamādhimatābhyāmsamādhimatābhiḥ
Acc.samādhimatāmsamādhimatesamādhimatāḥ
Abl.samādhimatāyāḥsamādhimatābhyāmsamādhimatābhyaḥ
Loc.samādhimatāyāmsamādhimatayoḥsamādhimatāsu
Voc.samādhimatesamādhimatesamādhimatāḥ


n.sg.du.pl.
Nom.samādhimatsamādhimantī, samādhimatīsamādhimanti
Gen.samādhimataḥsamādhimatoḥsamādhimatām
Dat.samādhimatesamādhimadbhyāmsamādhimadbhyaḥ
Instr.samādhimatāsamādhimadbhyāmsamādhimadbhiḥ
Acc.samādhimatsamādhimantī, samādhimatīsamādhimanti
Abl.samādhimataḥsamādhimadbhyāmsamādhimadbhyaḥ
Loc.samādhimatisamādhimatoḥsamādhimatsu
Voc.samādhimatsamādhimantī, samādhimatīsamādhimanti





Monier-Williams Sanskrit-English Dictionary

  समाधिमत् [ samādhimat ] [ sam-ādhi--mat m. f. n. absorbed in meditation Lit. Kum.

   attentive Lit. R.

   making a promise or assent or permission Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,