Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूमिशय

भूमिशय /bhūmi-śaya/
1. находящийся или живущий на земле
2. m. земное существо

Adj., m./n./f.

m.sg.du.pl.
Nom.bhūmiśayaḥbhūmiśayaubhūmiśayāḥ
Gen.bhūmiśayasyabhūmiśayayoḥbhūmiśayānām
Dat.bhūmiśayāyabhūmiśayābhyāmbhūmiśayebhyaḥ
Instr.bhūmiśayenabhūmiśayābhyāmbhūmiśayaiḥ
Acc.bhūmiśayambhūmiśayaubhūmiśayān
Abl.bhūmiśayātbhūmiśayābhyāmbhūmiśayebhyaḥ
Loc.bhūmiśayebhūmiśayayoḥbhūmiśayeṣu
Voc.bhūmiśayabhūmiśayaubhūmiśayāḥ


f.sg.du.pl.
Nom.bhūmiśayābhūmiśayebhūmiśayāḥ
Gen.bhūmiśayāyāḥbhūmiśayayoḥbhūmiśayānām
Dat.bhūmiśayāyaibhūmiśayābhyāmbhūmiśayābhyaḥ
Instr.bhūmiśayayābhūmiśayābhyāmbhūmiśayābhiḥ
Acc.bhūmiśayāmbhūmiśayebhūmiśayāḥ
Abl.bhūmiśayāyāḥbhūmiśayābhyāmbhūmiśayābhyaḥ
Loc.bhūmiśayāyāmbhūmiśayayoḥbhūmiśayāsu
Voc.bhūmiśayebhūmiśayebhūmiśayāḥ


n.sg.du.pl.
Nom.bhūmiśayambhūmiśayebhūmiśayāni
Gen.bhūmiśayasyabhūmiśayayoḥbhūmiśayānām
Dat.bhūmiśayāyabhūmiśayābhyāmbhūmiśayebhyaḥ
Instr.bhūmiśayenabhūmiśayābhyāmbhūmiśayaiḥ
Acc.bhūmiśayambhūmiśayebhūmiśayāni
Abl.bhūmiśayātbhūmiśayābhyāmbhūmiśayebhyaḥ
Loc.bhūmiśayebhūmiśayayoḥbhūmiśayeṣu
Voc.bhūmiśayabhūmiśayebhūmiśayāni




существительное, м.р.

sg.du.pl.
Nom.bhūmiśayaḥbhūmiśayaubhūmiśayāḥ
Gen.bhūmiśayasyabhūmiśayayoḥbhūmiśayānām
Dat.bhūmiśayāyabhūmiśayābhyāmbhūmiśayebhyaḥ
Instr.bhūmiśayenabhūmiśayābhyāmbhūmiśayaiḥ
Acc.bhūmiśayambhūmiśayaubhūmiśayān
Abl.bhūmiśayātbhūmiśayābhyāmbhūmiśayebhyaḥ
Loc.bhūmiśayebhūmiśayayoḥbhūmiśayeṣu
Voc.bhūmiśayabhūmiśayaubhūmiśayāḥ



Monier-Williams Sanskrit-English Dictionary
---

  भूमिशय [ bhūmiśaya ] [ bhūmi-śaya ] m. f. n. lying or living on the ground or in the earth

   [ bhūmiśaya ] m. any animal living in the ground or earth ( cf. [ bhū-ś ] ) Lit. Mn.

   a wild pigeon Lit. L.

   N. of a king Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,