Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाद्य

वाद्य /vādya/
1. pn. от वद् I ;
2. n.
1) речь
2) музыка
3. m., n. см. वादित्र 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.vādyaḥvādyauvādyāḥ
Gen.vādyasyavādyayoḥvādyānām
Dat.vādyāyavādyābhyāmvādyebhyaḥ
Instr.vādyenavādyābhyāmvādyaiḥ
Acc.vādyamvādyauvādyān
Abl.vādyātvādyābhyāmvādyebhyaḥ
Loc.vādyevādyayoḥvādyeṣu
Voc.vādyavādyauvādyāḥ


f.sg.du.pl.
Nom.vādyāvādyevādyāḥ
Gen.vādyāyāḥvādyayoḥvādyānām
Dat.vādyāyaivādyābhyāmvādyābhyaḥ
Instr.vādyayāvādyābhyāmvādyābhiḥ
Acc.vādyāmvādyevādyāḥ
Abl.vādyāyāḥvādyābhyāmvādyābhyaḥ
Loc.vādyāyāmvādyayoḥvādyāsu
Voc.vādyevādyevādyāḥ


n.sg.du.pl.
Nom.vādyamvādyevādyāni
Gen.vādyasyavādyayoḥvādyānām
Dat.vādyāyavādyābhyāmvādyebhyaḥ
Instr.vādyenavādyābhyāmvādyaiḥ
Acc.vādyamvādyevādyāni
Abl.vādyātvādyābhyāmvādyebhyaḥ
Loc.vādyevādyayoḥvādyeṣu
Voc.vādyavādyevādyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vādyamvādyevādyāni
Gen.vādyasyavādyayoḥvādyānām
Dat.vādyāyavādyābhyāmvādyebhyaḥ
Instr.vādyenavādyābhyāmvādyaiḥ
Acc.vādyamvādyevādyāni
Abl.vādyātvādyābhyāmvādyebhyaḥ
Loc.vādyevādyayoḥvādyeṣu
Voc.vādyavādyevādyāni


существительное, м.р.

sg.du.pl.
Nom.vādyaḥvādyauvādyāḥ
Gen.vādyasyavādyayoḥvādyānām
Dat.vādyāyavādyābhyāmvādyebhyaḥ
Instr.vādyenavādyābhyāmvādyaiḥ
Acc.vādyamvādyauvādyān
Abl.vādyātvādyābhyāmvādyebhyaḥ
Loc.vādyevādyayoḥvādyeṣu
Voc.vādyavādyauvādyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वाद्य [ vādya ] [ vā́dya ] m. f. n. to be said or spoken or pronounced or uttered Lit. AitBr.

  to be sounded or played (as a musical instrument) Lit. Cat.

  [ vādya ] n. a speech Lit. ŚBr.

  instrumental music Lit. Mālav. Lit. Kathās.

  m. or n. a musical instrument Lit. R. Lit. Kathās. Lit. Pañcat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,