Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तवाप

हस्तवाप /hasta-vāpa/ m.
1) разбрасывание чего-л. рукой
2) выпускание града стрел

существительное, м.р.

sg.du.pl.
Nom.hastavāpaḥhastavāpauhastavāpāḥ
Gen.hastavāpasyahastavāpayoḥhastavāpānām
Dat.hastavāpāyahastavāpābhyāmhastavāpebhyaḥ
Instr.hastavāpenahastavāpābhyāmhastavāpaiḥ
Acc.hastavāpamhastavāpauhastavāpān
Abl.hastavāpāthastavāpābhyāmhastavāpebhyaḥ
Loc.hastavāpehastavāpayoḥhastavāpeṣu
Voc.hastavāpahastavāpauhastavāpāḥ



Monier-Williams Sanskrit-English Dictionary
---

  हस्तवाप [ hastavāpa ] [ hásta-vāpa ] m. scattering or shooting a shower of arrows with the hand Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,