Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुप्रिय

सुप्रिय /su-priya/
1) очень милый
2) любимый

Adj., m./n./f.

m.sg.du.pl.
Nom.supriyaḥsupriyausupriyāḥ
Gen.supriyasyasupriyayoḥsupriyāṇām
Dat.supriyāyasupriyābhyāmsupriyebhyaḥ
Instr.supriyeṇasupriyābhyāmsupriyaiḥ
Acc.supriyamsupriyausupriyān
Abl.supriyātsupriyābhyāmsupriyebhyaḥ
Loc.supriyesupriyayoḥsupriyeṣu
Voc.supriyasupriyausupriyāḥ


f.sg.du.pl.
Nom.supriyāsupriyesupriyāḥ
Gen.supriyāyāḥsupriyayoḥsupriyāṇām
Dat.supriyāyaisupriyābhyāmsupriyābhyaḥ
Instr.supriyayāsupriyābhyāmsupriyābhiḥ
Acc.supriyāmsupriyesupriyāḥ
Abl.supriyāyāḥsupriyābhyāmsupriyābhyaḥ
Loc.supriyāyāmsupriyayoḥsupriyāsu
Voc.supriyesupriyesupriyāḥ


n.sg.du.pl.
Nom.supriyamsupriyesupriyāṇi
Gen.supriyasyasupriyayoḥsupriyāṇām
Dat.supriyāyasupriyābhyāmsupriyebhyaḥ
Instr.supriyeṇasupriyābhyāmsupriyaiḥ
Acc.supriyamsupriyesupriyāṇi
Abl.supriyātsupriyābhyāmsupriyebhyaḥ
Loc.supriyesupriyayoḥsupriyeṣu
Voc.supriyasupriyesupriyāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुप्रिय [ supriya ] [ su-priya ] m. f. n. ( [ sú- ] ) very dear or pleasant Lit. AV.

   [ supriya ] m. (in prosody) a foot of two short syllables , a pyrrhic Lit. Col.

   N. of a Gandharva Lit. Buddh.

   [ supriyā ] f. a lovely woman or favourite wife Lit. MW.

   N. of an Apsaras Lit. MBh. Lit. Hariv.

   of a peasant girl Lit. Lalit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,