Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हव

हव II /hava/
1.
1) зовущий
2) кричащий
2. m.
1) крик
2) указание; приказ

Adj., m./n./f.

m.sg.du.pl.
Nom.havaḥhavauhavāḥ
Gen.havasyahavayoḥhavānām
Dat.havāyahavābhyāmhavebhyaḥ
Instr.havenahavābhyāmhavaiḥ
Acc.havamhavauhavān
Abl.havāthavābhyāmhavebhyaḥ
Loc.havehavayoḥhaveṣu
Voc.havahavauhavāḥ


f.sg.du.pl.
Nom.havāhavehavāḥ
Gen.havāyāḥhavayoḥhavānām
Dat.havāyaihavābhyāmhavābhyaḥ
Instr.havayāhavābhyāmhavābhiḥ
Acc.havāmhavehavāḥ
Abl.havāyāḥhavābhyāmhavābhyaḥ
Loc.havāyāmhavayoḥhavāsu
Voc.havehavehavāḥ


n.sg.du.pl.
Nom.havamhavehavāni
Gen.havasyahavayoḥhavānām
Dat.havāyahavābhyāmhavebhyaḥ
Instr.havenahavābhyāmhavaiḥ
Acc.havamhavehavāni
Abl.havāthavābhyāmhavebhyaḥ
Loc.havehavayoḥhaveṣu
Voc.havahavehavāni




существительное, м.р.

sg.du.pl.
Nom.havaḥhavauhavāḥ
Gen.havasyahavayoḥhavānām
Dat.havāyahavābhyāmhavebhyaḥ
Instr.havenahavābhyāmhavaiḥ
Acc.havamhavauhavān
Abl.havāthavābhyāmhavebhyaḥ
Loc.havehavayoḥhaveṣu
Voc.havahavauhavāḥ



Monier-Williams Sanskrit-English Dictionary
---

हव [ hava ] [ háva ]2 m. f. n. ( fr. √ [ hve ] or [ ] ; for 1. see p. 1293 , col. 2)

calling Lit. RV.

[ hava ] m. call , invocation Lit. ib. Lit. AV.

direction , order , command Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,