Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपमाव्यतिरेक

उपमाव्यतिरेक /upamā-vyatireka/ m. ритор. вид сравнения

существительное, м.р.

sg.du.pl.
Nom.upamāvyatirekaḥupamāvyatirekauupamāvyatirekāḥ
Gen.upamāvyatirekasyaupamāvyatirekayoḥupamāvyatirekāṇām
Dat.upamāvyatirekāyaupamāvyatirekābhyāmupamāvyatirekebhyaḥ
Instr.upamāvyatirekeṇaupamāvyatirekābhyāmupamāvyatirekaiḥ
Acc.upamāvyatirekamupamāvyatirekauupamāvyatirekān
Abl.upamāvyatirekātupamāvyatirekābhyāmupamāvyatirekebhyaḥ
Loc.upamāvyatirekeupamāvyatirekayoḥupamāvyatirekeṣu
Voc.upamāvyatirekaupamāvyatirekauupamāvyatirekāḥ



Monier-Williams Sanskrit-English Dictionary

  उपमाव्यतिरेक [ upamāvyatireka ] [ upa-mā́-vyatireka m. ( in rhet.) a particular figure combining comparison and contrast Lit. Kāvyâd.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,