Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दानस्तुति

दानस्तुति /dāna-stuti/ f. «Хвала щедрости» —назв. ведических гимнов

sg.du.pl.
Nom.dānastutiḥdānastutīdānastutayaḥ
Gen.dānastutyāḥ, dānastuteḥdānastutyoḥdānastutīnām
Dat.dānastutyai, dānastutayedānastutibhyāmdānastutibhyaḥ
Instr.dānastutyādānastutibhyāmdānastutibhiḥ
Acc.dānastutimdānastutīdānastutīḥ
Abl.dānastutyāḥ, dānastuteḥdānastutibhyāmdānastutibhyaḥ
Loc.dānastutyām, dānastutaudānastutyoḥdānastutiṣu
Voc.dānastutedānastutīdānastutayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  दानस्तुति [ dānastuti ] [ dāná-stuti ] f. " praise of liberality " , N. of a kind of hymn.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,