Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वश्य

वश्य /vaśya/
1.
1) подвластный, подданный
2) покорный, послушный
2. m.
1) слуга
2) подчинённый
3. n. власть, сила

Adj., m./n./f.

m.sg.du.pl.
Nom.vaśyaḥvaśyauvaśyāḥ
Gen.vaśyasyavaśyayoḥvaśyānām
Dat.vaśyāyavaśyābhyāmvaśyebhyaḥ
Instr.vaśyenavaśyābhyāmvaśyaiḥ
Acc.vaśyamvaśyauvaśyān
Abl.vaśyātvaśyābhyāmvaśyebhyaḥ
Loc.vaśyevaśyayoḥvaśyeṣu
Voc.vaśyavaśyauvaśyāḥ


f.sg.du.pl.
Nom.vaśyāvaśyevaśyāḥ
Gen.vaśyāyāḥvaśyayoḥvaśyānām
Dat.vaśyāyaivaśyābhyāmvaśyābhyaḥ
Instr.vaśyayāvaśyābhyāmvaśyābhiḥ
Acc.vaśyāmvaśyevaśyāḥ
Abl.vaśyāyāḥvaśyābhyāmvaśyābhyaḥ
Loc.vaśyāyāmvaśyayoḥvaśyāsu
Voc.vaśyevaśyevaśyāḥ


n.sg.du.pl.
Nom.vaśyamvaśyevaśyāni
Gen.vaśyasyavaśyayoḥvaśyānām
Dat.vaśyāyavaśyābhyāmvaśyebhyaḥ
Instr.vaśyenavaśyābhyāmvaśyaiḥ
Acc.vaśyamvaśyevaśyāni
Abl.vaśyātvaśyābhyāmvaśyebhyaḥ
Loc.vaśyevaśyayoḥvaśyeṣu
Voc.vaśyavaśyevaśyāni




существительное, м.р.

sg.du.pl.
Nom.vaśyaḥvaśyauvaśyāḥ
Gen.vaśyasyavaśyayoḥvaśyānām
Dat.vaśyāyavaśyābhyāmvaśyebhyaḥ
Instr.vaśyenavaśyābhyāmvaśyaiḥ
Acc.vaśyamvaśyauvaśyān
Abl.vaśyātvaśyābhyāmvaśyebhyaḥ
Loc.vaśyevaśyayoḥvaśyeṣu
Voc.vaśyavaśyauvaśyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वश्य [ vaśya ] [ vaśya ] m. f. n. to be subjected

  subdued , tamed , humbled

  being under control , obedient to another's will , dutiful , docile , tame , humble , at the disposal of (gen. or comp.) Lit. MBh. Lit. Kāv.

  [ vaśya ] m. a dependent , slave Lit. MW.

  N. of a son of Āgnīdhra Lit. MārkP.

  [ vaśyā ] f. a docile and obedient wife Lit. W.

  [ vaśya ] f. ( Lit. Cat.) or n. ( Lit. ib. Lit. Prab.) the supernatural power of subjecting to one's own will , any act (such as the repetition of spells) performed with that object Lit. VarBṛS. Lit. Gṛihyās.

  m. cloves Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,