Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विस्र

विस्र /visra/
1) промозглый
2) затхлый

Adj., m./n./f.

m.sg.du.pl.
Nom.visraḥvisrauvisrāḥ
Gen.visrasyavisrayoḥvisrāṇām
Dat.visrāyavisrābhyāmvisrebhyaḥ
Instr.visreṇavisrābhyāmvisraiḥ
Acc.visramvisrauvisrān
Abl.visrātvisrābhyāmvisrebhyaḥ
Loc.visrevisrayoḥvisreṣu
Voc.visravisrauvisrāḥ


f.sg.du.pl.
Nom.visrāvisrevisrāḥ
Gen.visrāyāḥvisrayoḥvisrāṇām
Dat.visrāyaivisrābhyāmvisrābhyaḥ
Instr.visrayāvisrābhyāmvisrābhiḥ
Acc.visrāmvisrevisrāḥ
Abl.visrāyāḥvisrābhyāmvisrābhyaḥ
Loc.visrāyāmvisrayoḥvisrāsu
Voc.visrevisrevisrāḥ


n.sg.du.pl.
Nom.visramvisrevisrāṇi
Gen.visrasyavisrayoḥvisrāṇām
Dat.visrāyavisrābhyāmvisrebhyaḥ
Instr.visreṇavisrābhyāmvisraiḥ
Acc.visramvisrevisrāṇi
Abl.visrātvisrābhyāmvisrebhyaḥ
Loc.visrevisrayoḥvisreṣu
Voc.visravisrevisrāṇi





Monier-Williams Sanskrit-English Dictionary
---

विस्र [ visra ] [ visra ] m. f. n. ( fr. √ [ vis ] for [ bis ] ?) musty , smelling of raw meat Lit. VarBṛS. Lit. Kathās. Lit. Suśr.

[ visrā ] f. a species of plant (= [ hapuṣā ] ) Lit. L.

[ visra ] n. ( only Lit. L.) a smell like that of raw meat

blood

fat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,