Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आमावास्य

आमावास्य /āmāvāsya/
1. относящийся к празднику новолуния
2. n. жертвоприношение в период нозолуния

Adj., m./n./f.

m.sg.du.pl.
Nom.āmāvāsyaḥāmāvāsyauāmāvāsyāḥ
Gen.āmāvāsyasyaāmāvāsyayoḥāmāvāsyānām
Dat.āmāvāsyāyaāmāvāsyābhyāmāmāvāsyebhyaḥ
Instr.āmāvāsyenaāmāvāsyābhyāmāmāvāsyaiḥ
Acc.āmāvāsyamāmāvāsyauāmāvāsyān
Abl.āmāvāsyātāmāvāsyābhyāmāmāvāsyebhyaḥ
Loc.āmāvāsyeāmāvāsyayoḥāmāvāsyeṣu
Voc.āmāvāsyaāmāvāsyauāmāvāsyāḥ


f.sg.du.pl.
Nom.āmāvāsyāāmāvāsyeāmāvāsyāḥ
Gen.āmāvāsyāyāḥāmāvāsyayoḥāmāvāsyānām
Dat.āmāvāsyāyaiāmāvāsyābhyāmāmāvāsyābhyaḥ
Instr.āmāvāsyayāāmāvāsyābhyāmāmāvāsyābhiḥ
Acc.āmāvāsyāmāmāvāsyeāmāvāsyāḥ
Abl.āmāvāsyāyāḥāmāvāsyābhyāmāmāvāsyābhyaḥ
Loc.āmāvāsyāyāmāmāvāsyayoḥāmāvāsyāsu
Voc.āmāvāsyeāmāvāsyeāmāvāsyāḥ


n.sg.du.pl.
Nom.āmāvāsyamāmāvāsyeāmāvāsyāni
Gen.āmāvāsyasyaāmāvāsyayoḥāmāvāsyānām
Dat.āmāvāsyāyaāmāvāsyābhyāmāmāvāsyebhyaḥ
Instr.āmāvāsyenaāmāvāsyābhyāmāmāvāsyaiḥ
Acc.āmāvāsyamāmāvāsyeāmāvāsyāni
Abl.āmāvāsyātāmāvāsyābhyāmāmāvāsyebhyaḥ
Loc.āmāvāsyeāmāvāsyayoḥāmāvāsyeṣu
Voc.āmāvāsyaāmāvāsyeāmāvāsyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āmāvāsyamāmāvāsyeāmāvāsyāni
Gen.āmāvāsyasyaāmāvāsyayoḥāmāvāsyānām
Dat.āmāvāsyāyaāmāvāsyābhyāmāmāvāsyebhyaḥ
Instr.āmāvāsyenaāmāvāsyābhyāmāmāvāsyaiḥ
Acc.āmāvāsyamāmāvāsyeāmāvāsyāni
Abl.āmāvāsyātāmāvāsyābhyāmāmāvāsyebhyaḥ
Loc.āmāvāsyeāmāvāsyayoḥāmāvāsyeṣu
Voc.āmāvāsyaāmāvāsyeāmāvāsyāni



Monier-Williams Sanskrit-English Dictionary

आमावास्य [ āmāvāsya ] [ āmāvāsyá m. f. n. ( fr. [ amā-vāsyā ] g. [ saṃdhivelādi ] Lit. Pāṇ. 4-3 , 16) , belonging to the new moon or its festival Lit. ŚBr. Lit. AitBr.

born at the time of new moon Lit. Pāṇ. 4-3 , 30

[ āmāvāsya n. the new moon oblation.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,