Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जीर

जीर /jīra/
1.
1) быстрый, скорый
2) возбуждающий
3) приводящий в движение
2. m. быстрое движение

Adj., m./n./f.

m.sg.du.pl.
Nom.jīraḥjīraujīrāḥ
Gen.jīrasyajīrayoḥjīrāṇām
Dat.jīrāyajīrābhyāmjīrebhyaḥ
Instr.jīreṇajīrābhyāmjīraiḥ
Acc.jīramjīraujīrān
Abl.jīrātjīrābhyāmjīrebhyaḥ
Loc.jīrejīrayoḥjīreṣu
Voc.jīrajīraujīrāḥ


f.sg.du.pl.
Nom.jīrājīrejīrāḥ
Gen.jīrāyāḥjīrayoḥjīrāṇām
Dat.jīrāyaijīrābhyāmjīrābhyaḥ
Instr.jīrayājīrābhyāmjīrābhiḥ
Acc.jīrāmjīrejīrāḥ
Abl.jīrāyāḥjīrābhyāmjīrābhyaḥ
Loc.jīrāyāmjīrayoḥjīrāsu
Voc.jīrejīrejīrāḥ


n.sg.du.pl.
Nom.jīramjīrejīrāṇi
Gen.jīrasyajīrayoḥjīrāṇām
Dat.jīrāyajīrābhyāmjīrebhyaḥ
Instr.jīreṇajīrābhyāmjīraiḥ
Acc.jīramjīrejīrāṇi
Abl.jīrātjīrābhyāmjīrebhyaḥ
Loc.jīrejīrayoḥjīreṣu
Voc.jīrajīrejīrāṇi




существительное, м.р.

sg.du.pl.
Nom.jīraḥjīraujīrāḥ
Gen.jīrasyajīrayoḥjīrāṇām
Dat.jīrāyajīrābhyāmjīrebhyaḥ
Instr.jīreṇajīrābhyāmjīraiḥ
Acc.jīramjīraujīrān
Abl.jīrātjīrābhyāmjīrebhyaḥ
Loc.jīrejīrayoḥjīreṣu
Voc.jīrajīraujīrāḥ



Monier-Williams Sanskrit-English Dictionary
---

जीर [ jīra ] [ jīrá ]1 m. f. n. (√ [ jinv ] Lit. Uṇ.) , quick , speedy , active Lit. RV. ( Lit. Naigh. ii , 15)

driving ( with gen.) Lit. RV. i , 48 , 3 ( cf. [ gó- ] )

[ jīra ] m. quick movement (of the Soma stones) , Lit. v , 31 , 12

a sword Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,