Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रार्थनीय

प्रार्थनीय /prārthanīya/ pn. от प्रार्थ्

Adj., m./n./f.

m.sg.du.pl.
Nom.prārthanīyaḥprārthanīyauprārthanīyāḥ
Gen.prārthanīyasyaprārthanīyayoḥprārthanīyānām
Dat.prārthanīyāyaprārthanīyābhyāmprārthanīyebhyaḥ
Instr.prārthanīyenaprārthanīyābhyāmprārthanīyaiḥ
Acc.prārthanīyamprārthanīyauprārthanīyān
Abl.prārthanīyātprārthanīyābhyāmprārthanīyebhyaḥ
Loc.prārthanīyeprārthanīyayoḥprārthanīyeṣu
Voc.prārthanīyaprārthanīyauprārthanīyāḥ


f.sg.du.pl.
Nom.prārthanīyāprārthanīyeprārthanīyāḥ
Gen.prārthanīyāyāḥprārthanīyayoḥprārthanīyānām
Dat.prārthanīyāyaiprārthanīyābhyāmprārthanīyābhyaḥ
Instr.prārthanīyayāprārthanīyābhyāmprārthanīyābhiḥ
Acc.prārthanīyāmprārthanīyeprārthanīyāḥ
Abl.prārthanīyāyāḥprārthanīyābhyāmprārthanīyābhyaḥ
Loc.prārthanīyāyāmprārthanīyayoḥprārthanīyāsu
Voc.prārthanīyeprārthanīyeprārthanīyāḥ


n.sg.du.pl.
Nom.prārthanīyamprārthanīyeprārthanīyāni
Gen.prārthanīyasyaprārthanīyayoḥprārthanīyānām
Dat.prārthanīyāyaprārthanīyābhyāmprārthanīyebhyaḥ
Instr.prārthanīyenaprārthanīyābhyāmprārthanīyaiḥ
Acc.prārthanīyamprārthanīyeprārthanīyāni
Abl.prārthanīyātprārthanīyābhyāmprārthanīyebhyaḥ
Loc.prārthanīyeprārthanīyayoḥprārthanīyeṣu
Voc.prārthanīyaprārthanīyeprārthanīyāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रार्थनीय [ prārthanīya ] [ prārthanīya ] m. f. n. to be desired or wished for , desirable Lit. MBh. Lit. Śaṃk. Lit. Pañcat.

   to be asked or begged Lit. Kād.

   [ prārthanīya ] n. the third or Dvāpara age of the world Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,