Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यौवराज्य

यौवराज्य /yauvarājya/ n. сан наследника престола и соправителя

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yauvarājyamyauvarājyeyauvarājyāni
Gen.yauvarājyasyayauvarājyayoḥyauvarājyānām
Dat.yauvarājyāyayauvarājyābhyāmyauvarājyebhyaḥ
Instr.yauvarājyenayauvarājyābhyāmyauvarājyaiḥ
Acc.yauvarājyamyauvarājyeyauvarājyāni
Abl.yauvarājyātyauvarājyābhyāmyauvarājyebhyaḥ
Loc.yauvarājyeyauvarājyayoḥyauvarājyeṣu
Voc.yauvarājyayauvarājyeyauvarājyāni



Monier-Williams Sanskrit-English Dictionary

---

 यौवराज्य [ yauvarājya ] [ yauvarājya ] n. ( fr. [ yuva-rāja ] ; ifc. f ( [ ā ] ) .) the rank or office or rights of an heir-apparent , the right of succession to a kingdom Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,