Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहलोकधातु

सहलोकधातु /saha-loka-dhātu/ m., f. мир, населённый людьми, земля

существительное, м.р.

sg.du.pl.
Nom.sahalokadhātuḥsahalokadhātūsahalokadhātavaḥ
Gen.sahalokadhātoḥsahalokadhātvoḥsahalokadhātūnām
Dat.sahalokadhātavesahalokadhātubhyāmsahalokadhātubhyaḥ
Instr.sahalokadhātunāsahalokadhātubhyāmsahalokadhātubhiḥ
Acc.sahalokadhātumsahalokadhātūsahalokadhātūn
Abl.sahalokadhātoḥsahalokadhātubhyāmsahalokadhātubhyaḥ
Loc.sahalokadhātausahalokadhātvoḥsahalokadhātuṣu
Voc.sahalokadhātosahalokadhātūsahalokadhātavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सहलोकधातु [ sahalokadhātu ] [ sahá-loka-dhātu ] m. the world inhabited by men , the earth Lit. Buddh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,