Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्त्य

हस्त्य /hastya/ ручной, изготовленный вручную

Adj., m./n./f.

m.sg.du.pl.
Nom.hastyaḥhastyauhastyāḥ
Gen.hastyasyahastyayoḥhastyānām
Dat.hastyāyahastyābhyāmhastyebhyaḥ
Instr.hastyenahastyābhyāmhastyaiḥ
Acc.hastyamhastyauhastyān
Abl.hastyāthastyābhyāmhastyebhyaḥ
Loc.hastyehastyayoḥhastyeṣu
Voc.hastyahastyauhastyāḥ


f.sg.du.pl.
Nom.hastyāhastyehastyāḥ
Gen.hastyāyāḥhastyayoḥhastyānām
Dat.hastyāyaihastyābhyāmhastyābhyaḥ
Instr.hastyayāhastyābhyāmhastyābhiḥ
Acc.hastyāmhastyehastyāḥ
Abl.hastyāyāḥhastyābhyāmhastyābhyaḥ
Loc.hastyāyāmhastyayoḥhastyāsu
Voc.hastyehastyehastyāḥ


n.sg.du.pl.
Nom.hastyamhastyehastyāni
Gen.hastyasyahastyayoḥhastyānām
Dat.hastyāyahastyābhyāmhastyebhyaḥ
Instr.hastyenahastyābhyāmhastyaiḥ
Acc.hastyamhastyehastyāni
Abl.hastyāthastyābhyāmhastyebhyaḥ
Loc.hastyehastyayoḥhastyeṣu
Voc.hastyahastyehastyāni





Monier-Williams Sanskrit-English Dictionary

---

 हस्त्य [ hastya ] [ hástya ] m. f. n. being on the hand (as the fingers) Lit. TS. Lit. Br.

  prepared with the hand Lit. RV.

  held in the hand Lit. TBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,