Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधियज्ञ

अधियज्ञ /adhiyajña/
1. относящийся к жертвоприношению
2. m. главное или основное жертвоприношение

Adj., m./n./f.

m.sg.du.pl.
Nom.adhiyajñaḥadhiyajñauadhiyajñāḥ
Gen.adhiyajñasyaadhiyajñayoḥadhiyajñānām
Dat.adhiyajñāyaadhiyajñābhyāmadhiyajñebhyaḥ
Instr.adhiyajñenaadhiyajñābhyāmadhiyajñaiḥ
Acc.adhiyajñamadhiyajñauadhiyajñān
Abl.adhiyajñātadhiyajñābhyāmadhiyajñebhyaḥ
Loc.adhiyajñeadhiyajñayoḥadhiyajñeṣu
Voc.adhiyajñaadhiyajñauadhiyajñāḥ


f.sg.du.pl.
Nom.adhiyajñāadhiyajñeadhiyajñāḥ
Gen.adhiyajñāyāḥadhiyajñayoḥadhiyajñānām
Dat.adhiyajñāyaiadhiyajñābhyāmadhiyajñābhyaḥ
Instr.adhiyajñayāadhiyajñābhyāmadhiyajñābhiḥ
Acc.adhiyajñāmadhiyajñeadhiyajñāḥ
Abl.adhiyajñāyāḥadhiyajñābhyāmadhiyajñābhyaḥ
Loc.adhiyajñāyāmadhiyajñayoḥadhiyajñāsu
Voc.adhiyajñeadhiyajñeadhiyajñāḥ


n.sg.du.pl.
Nom.adhiyajñamadhiyajñeadhiyajñāni
Gen.adhiyajñasyaadhiyajñayoḥadhiyajñānām
Dat.adhiyajñāyaadhiyajñābhyāmadhiyajñebhyaḥ
Instr.adhiyajñenaadhiyajñābhyāmadhiyajñaiḥ
Acc.adhiyajñamadhiyajñeadhiyajñāni
Abl.adhiyajñātadhiyajñābhyāmadhiyajñebhyaḥ
Loc.adhiyajñeadhiyajñayoḥadhiyajñeṣu
Voc.adhiyajñaadhiyajñeadhiyajñāni




существительное, м.р.

sg.du.pl.
Nom.adhiyajñaḥadhiyajñauadhiyajñāḥ
Gen.adhiyajñasyaadhiyajñayoḥadhiyajñānām
Dat.adhiyajñāyaadhiyajñābhyāmadhiyajñebhyaḥ
Instr.adhiyajñenaadhiyajñābhyāmadhiyajñaiḥ
Acc.adhiyajñamadhiyajñauadhiyajñān
Abl.adhiyajñātadhiyajñābhyāmadhiyajñebhyaḥ
Loc.adhiyajñeadhiyajñayoḥadhiyajñeṣu
Voc.adhiyajñaadhiyajñauadhiyajñāḥ



Monier-Williams Sanskrit-English Dictionary

अधियज्ञ [ adhiyajña ] [ adhi-yajña ] m. the chief or principal sacrifice Lit. Bhag., influence or agency affecting a sacrifice

[ adhiyajña m. f. n. relating to a sacrifice Lit. Mn.

[ adhiyajñam ] ind. on the subject of sacrifice Lit. ŚBr. Lit. Nir.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,