Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मचर्यवन्त्

ब्रह्मचर्यवन्त् /brahma-caryavant/
1) проходящий религиозное обучение
2) соблюдающий целомудрие

Adj., m./n./f.

m.sg.du.pl.
Nom.brahmacaryavānbrahmacaryavantaubrahmacaryavantaḥ
Gen.brahmacaryavataḥbrahmacaryavatoḥbrahmacaryavatām
Dat.brahmacaryavatebrahmacaryavadbhyāmbrahmacaryavadbhyaḥ
Instr.brahmacaryavatābrahmacaryavadbhyāmbrahmacaryavadbhiḥ
Acc.brahmacaryavantambrahmacaryavantaubrahmacaryavataḥ
Abl.brahmacaryavataḥbrahmacaryavadbhyāmbrahmacaryavadbhyaḥ
Loc.brahmacaryavatibrahmacaryavatoḥbrahmacaryavatsu
Voc.brahmacaryavanbrahmacaryavantaubrahmacaryavantaḥ


f.sg.du.pl.
Nom.brahmacaryavatābrahmacaryavatebrahmacaryavatāḥ
Gen.brahmacaryavatāyāḥbrahmacaryavatayoḥbrahmacaryavatānām
Dat.brahmacaryavatāyaibrahmacaryavatābhyāmbrahmacaryavatābhyaḥ
Instr.brahmacaryavatayābrahmacaryavatābhyāmbrahmacaryavatābhiḥ
Acc.brahmacaryavatāmbrahmacaryavatebrahmacaryavatāḥ
Abl.brahmacaryavatāyāḥbrahmacaryavatābhyāmbrahmacaryavatābhyaḥ
Loc.brahmacaryavatāyāmbrahmacaryavatayoḥbrahmacaryavatāsu
Voc.brahmacaryavatebrahmacaryavatebrahmacaryavatāḥ


n.sg.du.pl.
Nom.brahmacaryavatbrahmacaryavantī, brahmacaryavatībrahmacaryavanti
Gen.brahmacaryavataḥbrahmacaryavatoḥbrahmacaryavatām
Dat.brahmacaryavatebrahmacaryavadbhyāmbrahmacaryavadbhyaḥ
Instr.brahmacaryavatābrahmacaryavadbhyāmbrahmacaryavadbhiḥ
Acc.brahmacaryavatbrahmacaryavantī, brahmacaryavatībrahmacaryavanti
Abl.brahmacaryavataḥbrahmacaryavadbhyāmbrahmacaryavadbhyaḥ
Loc.brahmacaryavatibrahmacaryavatoḥbrahmacaryavatsu
Voc.brahmacaryavatbrahmacaryavantī, brahmacaryavatībrahmacaryavanti





Monier-Williams Sanskrit-English Dictionary

   ब्रह्मचर्यवत् [ brahmacaryavat ] [ brahma-cárya--vat m. f. n. leading the life of an unmarried religious student , practising chastity Lit. Āpast. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,