Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अरण

अरण /araṇa/
1) далёкий
2) чужой

Adj., m./n./f.

m.sg.du.pl.
Nom.araṇaḥaraṇauaraṇāḥ
Gen.araṇasyaaraṇayoḥaraṇānām
Dat.araṇāyaaraṇābhyāmaraṇebhyaḥ
Instr.araṇenaaraṇābhyāmaraṇaiḥ
Acc.araṇamaraṇauaraṇān
Abl.araṇātaraṇābhyāmaraṇebhyaḥ
Loc.araṇearaṇayoḥaraṇeṣu
Voc.araṇaaraṇauaraṇāḥ


f.sg.du.pl.
Nom.araṇīaraṇyauaraṇyaḥ
Gen.araṇyāḥaraṇyoḥaraṇīnām
Dat.araṇyaiaraṇībhyāmaraṇībhyaḥ
Instr.araṇyāaraṇībhyāmaraṇībhiḥ
Acc.araṇīmaraṇyauaraṇīḥ
Abl.araṇyāḥaraṇībhyāmaraṇībhyaḥ
Loc.araṇyāmaraṇyoḥaraṇīṣu
Voc.araṇiaraṇyauaraṇyaḥ


n.sg.du.pl.
Nom.araṇamaraṇearaṇāni
Gen.araṇasyaaraṇayoḥaraṇānām
Dat.araṇāyaaraṇābhyāmaraṇebhyaḥ
Instr.araṇenaaraṇābhyāmaraṇaiḥ
Acc.araṇamaraṇearaṇāni
Abl.araṇātaraṇābhyāmaraṇebhyaḥ
Loc.araṇearaṇayoḥaraṇeṣu
Voc.araṇaaraṇearaṇāni





Monier-Williams Sanskrit-English Dictionary

अरण [ araṇa ] [ áraṇa ]1 m. f. n. (√ [  ] ) , foreign , distant Lit. RV. Lit. AV. Lit. ŚBr.

[ araṇa n. ( only for the etym. of [ araṇi ] ) the being fitted (as a piece of wood) Lit. Nir.

a refuge Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,