Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सदर्प

सदर्प /sadarpa/
1) высокомерный
2) дерзкий

Adj., m./n./f.

m.sg.du.pl.
Nom.sadarpaḥsadarpausadarpāḥ
Gen.sadarpasyasadarpayoḥsadarpāṇām
Dat.sadarpāyasadarpābhyāmsadarpebhyaḥ
Instr.sadarpeṇasadarpābhyāmsadarpaiḥ
Acc.sadarpamsadarpausadarpān
Abl.sadarpātsadarpābhyāmsadarpebhyaḥ
Loc.sadarpesadarpayoḥsadarpeṣu
Voc.sadarpasadarpausadarpāḥ


f.sg.du.pl.
Nom.sadarpāsadarpesadarpāḥ
Gen.sadarpāyāḥsadarpayoḥsadarpāṇām
Dat.sadarpāyaisadarpābhyāmsadarpābhyaḥ
Instr.sadarpayāsadarpābhyāmsadarpābhiḥ
Acc.sadarpāmsadarpesadarpāḥ
Abl.sadarpāyāḥsadarpābhyāmsadarpābhyaḥ
Loc.sadarpāyāmsadarpayoḥsadarpāsu
Voc.sadarpesadarpesadarpāḥ


n.sg.du.pl.
Nom.sadarpamsadarpesadarpāṇi
Gen.sadarpasyasadarpayoḥsadarpāṇām
Dat.sadarpāyasadarpābhyāmsadarpebhyaḥ
Instr.sadarpeṇasadarpābhyāmsadarpaiḥ
Acc.sadarpamsadarpesadarpāṇi
Abl.sadarpātsadarpābhyāmsadarpebhyaḥ
Loc.sadarpesadarpayoḥsadarpeṣu
Voc.sadarpasadarpesadarpāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सदर्प [ sadarpa ] [ sa-darpa ] m. f. n. having pride , haughty , arrogant ( [ am ] ind. ) Lit. Hit.

   [ sadarpam ] ind. , see [ sadarpa ]

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,