Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साम्राज्य

साम्राज्य /sāmrājya/
1. n.
1) полное владычество или господство
2) верховная власть
3) централизованное государство; империя
2. m. владыка, великодержавный царь

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sāmrājyamsāmrājyesāmrājyāni
Gen.sāmrājyasyasāmrājyayoḥsāmrājyānām
Dat.sāmrājyāyasāmrājyābhyāmsāmrājyebhyaḥ
Instr.sāmrājyenasāmrājyābhyāmsāmrājyaiḥ
Acc.sāmrājyamsāmrājyesāmrājyāni
Abl.sāmrājyātsāmrājyābhyāmsāmrājyebhyaḥ
Loc.sāmrājyesāmrājyayoḥsāmrājyeṣu
Voc.sāmrājyasāmrājyesāmrājyāni


существительное, м.р.

sg.du.pl.
Nom.sāmrājyaḥsāmrājyausāmrājyāḥ
Gen.sāmrājyasyasāmrājyayoḥsāmrājyānām
Dat.sāmrājyāyasāmrājyābhyāmsāmrājyebhyaḥ
Instr.sāmrājyenasāmrājyābhyāmsāmrājyaiḥ
Acc.sāmrājyamsāmrājyausāmrājyān
Abl.sāmrājyātsāmrājyābhyāmsāmrājyebhyaḥ
Loc.sāmrājyesāmrājyayoḥsāmrājyeṣu
Voc.sāmrājyasāmrājyausāmrājyāḥ



Monier-Williams Sanskrit-English Dictionary

---

साम्राज्य [ sāmrājya ] [ sā́mrājya ] n. ( fr. [ sam-rāj ] ) complete or universal sovereignty , empire , dominion over (gen. loc. , or comp.) Lit. RV.

[ sāmrājya ] m. f. n. relating to sovereignty Lit. TS.

m. a universal sovereign Lit. RV. viii , 25 , 17 (accord. to g. [ kurv-ādi ] , " the son of a universal sovereign. " )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,