Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जातुष

जातुष /jātuṣa/
1) сделанный из лака
2) покрытый лаком

Adj., m./n./f.

m.sg.du.pl.
Nom.jātuṣaḥjātuṣaujātuṣāḥ
Gen.jātuṣasyajātuṣayoḥjātuṣāṇām
Dat.jātuṣāyajātuṣābhyāmjātuṣebhyaḥ
Instr.jātuṣeṇajātuṣābhyāmjātuṣaiḥ
Acc.jātuṣamjātuṣaujātuṣān
Abl.jātuṣātjātuṣābhyāmjātuṣebhyaḥ
Loc.jātuṣejātuṣayoḥjātuṣeṣu
Voc.jātuṣajātuṣaujātuṣāḥ


f.sg.du.pl.
Nom.jātuṣījātuṣyaujātuṣyaḥ
Gen.jātuṣyāḥjātuṣyoḥjātuṣīṇām
Dat.jātuṣyaijātuṣībhyāmjātuṣībhyaḥ
Instr.jātuṣyājātuṣībhyāmjātuṣībhiḥ
Acc.jātuṣīmjātuṣyaujātuṣīḥ
Abl.jātuṣyāḥjātuṣībhyāmjātuṣībhyaḥ
Loc.jātuṣyāmjātuṣyoḥjātuṣīṣu
Voc.jātuṣijātuṣyaujātuṣyaḥ


n.sg.du.pl.
Nom.jātuṣamjātuṣejātuṣāṇi
Gen.jātuṣasyajātuṣayoḥjātuṣāṇām
Dat.jātuṣāyajātuṣābhyāmjātuṣebhyaḥ
Instr.jātuṣeṇajātuṣābhyāmjātuṣaiḥ
Acc.jātuṣamjātuṣejātuṣāṇi
Abl.jātuṣātjātuṣābhyāmjātuṣebhyaḥ
Loc.jātuṣejātuṣayoḥjātuṣeṣu
Voc.jātuṣajātuṣejātuṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  जातुष [ jātuṣa ] [ jātuṣa ] m. f. n. ( Lit. Pāṇ. 4-3 , 138) made of or covered with lac or gum ( [ jatu ] ) Lit. Gobh. iii , 8 , 6 Lit. MBh. ( with [ gṛha ] = [ jatu-g ] ) Lit. Pañcat. i , 1 , 94

   adhesive Lit. Suśr. i , 27 , 5.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,