Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतबुद्धि

कृतबुद्धि /kṛta-buddhi/ bah.
1) рассудительный, благоразумный
2) решительный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtabuddhiḥkṛtabuddhīkṛtabuddhayaḥ
Gen.kṛtabuddheḥkṛtabuddhyoḥkṛtabuddhīnām
Dat.kṛtabuddhayekṛtabuddhibhyāmkṛtabuddhibhyaḥ
Instr.kṛtabuddhinākṛtabuddhibhyāmkṛtabuddhibhiḥ
Acc.kṛtabuddhimkṛtabuddhīkṛtabuddhīn
Abl.kṛtabuddheḥkṛtabuddhibhyāmkṛtabuddhibhyaḥ
Loc.kṛtabuddhaukṛtabuddhyoḥkṛtabuddhiṣu
Voc.kṛtabuddhekṛtabuddhīkṛtabuddhayaḥ


f.sg.du.pl.
Nom.kṛtabuddhi_ākṛtabuddhi_ekṛtabuddhi_āḥ
Gen.kṛtabuddhi_āyāḥkṛtabuddhi_ayoḥkṛtabuddhi_ānām
Dat.kṛtabuddhi_āyaikṛtabuddhi_ābhyāmkṛtabuddhi_ābhyaḥ
Instr.kṛtabuddhi_ayākṛtabuddhi_ābhyāmkṛtabuddhi_ābhiḥ
Acc.kṛtabuddhi_āmkṛtabuddhi_ekṛtabuddhi_āḥ
Abl.kṛtabuddhi_āyāḥkṛtabuddhi_ābhyāmkṛtabuddhi_ābhyaḥ
Loc.kṛtabuddhi_āyāmkṛtabuddhi_ayoḥkṛtabuddhi_āsu
Voc.kṛtabuddhi_ekṛtabuddhi_ekṛtabuddhi_āḥ


n.sg.du.pl.
Nom.kṛtabuddhikṛtabuddhinīkṛtabuddhīni
Gen.kṛtabuddhinaḥkṛtabuddhinoḥkṛtabuddhīnām
Dat.kṛtabuddhinekṛtabuddhibhyāmkṛtabuddhibhyaḥ
Instr.kṛtabuddhinākṛtabuddhibhyāmkṛtabuddhibhiḥ
Acc.kṛtabuddhikṛtabuddhinīkṛtabuddhīni
Abl.kṛtabuddhinaḥkṛtabuddhibhyāmkṛtabuddhibhyaḥ
Loc.kṛtabuddhinikṛtabuddhinoḥkṛtabuddhiṣu
Voc.kṛtabuddhikṛtabuddhinīkṛtabuddhīni





Monier-Williams Sanskrit-English Dictionary

  कृतबुद्धि [ kṛtabuddhi ] [ kṛtá-buddhi ] m. f. n. of formed mind , learned , wise Lit. VarBṛS. Lit. KapS. v , 50

   ( [ a-k ] ) Lit. Bhag. xviii , 16

   one who has made a resolution , resolved with dat. ( Lit. Vikr. ) or inf. ( Lit. Hariv. ) ) Lit. Mn. i , 97 ( cf. Lit. MBh. v , 110) Lit. and vii , 30 Lit. Yājñ. i , 354 Lit. MBh.

   informed of one's duty , one who knows how religious rites ought to be conducted Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,