Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नौयान

नौयान /nau-yāna/ n. судоходство; мореплавание

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nauyānamnauyānenauyānāni
Gen.nauyānasyanauyānayoḥnauyānānām
Dat.nauyānāyanauyānābhyāmnauyānebhyaḥ
Instr.nauyānenanauyānābhyāmnauyānaiḥ
Acc.nauyānamnauyānenauyānāni
Abl.nauyānātnauyānābhyāmnauyānebhyaḥ
Loc.nauyānenauyānayoḥnauyāneṣu
Voc.nauyānanauyānenauyānāni



Monier-Williams Sanskrit-English Dictionary

---

  नौयान [ nauyāna ] [ naú-yāna ] n. going in a ship , navigation Lit. Rājat.

   = = [ -krama ] Lit. DivyA7v.

   a ship Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,