Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विप्रिय

विप्रिय /vipriya/
1) неприятный
2) неприязненный
3) противный
4) недовольный

Adj., m./n./f.

m.sg.du.pl.
Nom.vipriyaḥvipriyauvipriyāḥ
Gen.vipriyasyavipriyayoḥvipriyāṇām
Dat.vipriyāyavipriyābhyāmvipriyebhyaḥ
Instr.vipriyeṇavipriyābhyāmvipriyaiḥ
Acc.vipriyamvipriyauvipriyān
Abl.vipriyātvipriyābhyāmvipriyebhyaḥ
Loc.vipriyevipriyayoḥvipriyeṣu
Voc.vipriyavipriyauvipriyāḥ


f.sg.du.pl.
Nom.vipriyāvipriyevipriyāḥ
Gen.vipriyāyāḥvipriyayoḥvipriyāṇām
Dat.vipriyāyaivipriyābhyāmvipriyābhyaḥ
Instr.vipriyayāvipriyābhyāmvipriyābhiḥ
Acc.vipriyāmvipriyevipriyāḥ
Abl.vipriyāyāḥvipriyābhyāmvipriyābhyaḥ
Loc.vipriyāyāmvipriyayoḥvipriyāsu
Voc.vipriyevipriyevipriyāḥ


n.sg.du.pl.
Nom.vipriyamvipriyevipriyāṇi
Gen.vipriyasyavipriyayoḥvipriyāṇām
Dat.vipriyāyavipriyābhyāmvipriyebhyaḥ
Instr.vipriyeṇavipriyābhyāmvipriyaiḥ
Acc.vipriyamvipriyevipriyāṇi
Abl.vipriyātvipriyābhyāmvipriyebhyaḥ
Loc.vipriyevipriyayoḥvipriyeṣu
Voc.vipriyavipriyevipriyāṇi





Monier-Williams Sanskrit-English Dictionary
---

  विप्रिय [ vipriya ] [ ví -priya ] m. f. n. ( [ ví - ] ) disaffected , estranged Lit. TS. ( cf. [ -preman ] )

   disagreeable , unpleasant to (gen. or comp.) Lit. MBh. Lit. Kāv.

   [ vipriya ] n. ( also pl.) anything unpleasant or hateful , offence , transgression Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,