Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

म्रक्षण

म्रक्षण /mrakṣaṇa/ n.
1) натирание
2) мазь, масло (для втираний)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mrakṣaṇammrakṣaṇemrakṣaṇāni
Gen.mrakṣaṇasyamrakṣaṇayoḥmrakṣaṇānām
Dat.mrakṣaṇāyamrakṣaṇābhyāmmrakṣaṇebhyaḥ
Instr.mrakṣaṇenamrakṣaṇābhyāmmrakṣaṇaiḥ
Acc.mrakṣaṇammrakṣaṇemrakṣaṇāni
Abl.mrakṣaṇātmrakṣaṇābhyāmmrakṣaṇebhyaḥ
Loc.mrakṣaṇemrakṣaṇayoḥmrakṣaṇeṣu
Voc.mrakṣaṇamrakṣaṇemrakṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

 म्रक्षण [ mrakṣaṇa ] [ mrakṣaṇa ] n. rubbing in , anointing Lit. Dhātup.

  ointment , oil Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,