Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अद्वैत

अद्वैत /advaita/ см. अद्वय 1, 3

Adj., m./n./f.

m.sg.du.pl.
Nom.advaitaḥadvaitauadvaitāḥ
Gen.advaitasyaadvaitayoḥadvaitānām
Dat.advaitāyaadvaitābhyāmadvaitebhyaḥ
Instr.advaitenaadvaitābhyāmadvaitaiḥ
Acc.advaitamadvaitauadvaitān
Abl.advaitātadvaitābhyāmadvaitebhyaḥ
Loc.advaiteadvaitayoḥadvaiteṣu
Voc.advaitaadvaitauadvaitāḥ


f.sg.du.pl.
Nom.advaitāadvaiteadvaitāḥ
Gen.advaitāyāḥadvaitayoḥadvaitānām
Dat.advaitāyaiadvaitābhyāmadvaitābhyaḥ
Instr.advaitayāadvaitābhyāmadvaitābhiḥ
Acc.advaitāmadvaiteadvaitāḥ
Abl.advaitāyāḥadvaitābhyāmadvaitābhyaḥ
Loc.advaitāyāmadvaitayoḥadvaitāsu
Voc.advaiteadvaiteadvaitāḥ


n.sg.du.pl.
Nom.advaitamadvaiteadvaitāni
Gen.advaitasyaadvaitayoḥadvaitānām
Dat.advaitāyaadvaitābhyāmadvaitebhyaḥ
Instr.advaitenaadvaitābhyāmadvaitaiḥ
Acc.advaitamadvaiteadvaitāni
Abl.advaitātadvaitābhyāmadvaitebhyaḥ
Loc.advaiteadvaitayoḥadvaiteṣu
Voc.advaitaadvaiteadvaitāni





Monier-Williams Sanskrit-English Dictionary

अद्वैत [ advaita ] [ á-dvaita ] m. f. n. destitute of duality , having no duplicate Lit. ŚBr. xiv ,

peerless

sole , unique

epithet of Vishṇu

[ advaita n. non-duality

identity of Brahmā or of the Paramātman or supreme soul with the Jīvātman or human soul

identity of spirit and matter

the ultimate truth

title of an Upanishad

[ advaitena ] ind. solely.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,