Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समद

समद /samada/
1) возбуждённый
2) пылкий, страстный

Adj., m./n./f.

m.sg.du.pl.
Nom.samadaḥsamadausamadāḥ
Gen.samadasyasamadayoḥsamadānām
Dat.samadāyasamadābhyāmsamadebhyaḥ
Instr.samadenasamadābhyāmsamadaiḥ
Acc.samadamsamadausamadān
Abl.samadātsamadābhyāmsamadebhyaḥ
Loc.samadesamadayoḥsamadeṣu
Voc.samadasamadausamadāḥ


f.sg.du.pl.
Nom.samadāsamadesamadāḥ
Gen.samadāyāḥsamadayoḥsamadānām
Dat.samadāyaisamadābhyāmsamadābhyaḥ
Instr.samadayāsamadābhyāmsamadābhiḥ
Acc.samadāmsamadesamadāḥ
Abl.samadāyāḥsamadābhyāmsamadābhyaḥ
Loc.samadāyāmsamadayoḥsamadāsu
Voc.samadesamadesamadāḥ


n.sg.du.pl.
Nom.samadamsamadesamadāni
Gen.samadasyasamadayoḥsamadānām
Dat.samadāyasamadābhyāmsamadebhyaḥ
Instr.samadenasamadābhyāmsamadaiḥ
Acc.samadamsamadesamadāni
Abl.samadātsamadābhyāmsamadebhyaḥ
Loc.samadesamadayoḥsamadeṣu
Voc.samadasamadesamadāni





Monier-Williams Sanskrit-English Dictionary
---

समद [ samada ] [ sa-mada ] m. f. n. intoxicated , excited with passion Lit. Kāv.

ruttish Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,